नोएडा- जनाः, केचन पादचालनं कर्तुं असमर्थाः, केचन च चिकित्सालये निहिताः, शुक्रवासरे नोएडानगरे लोकसभानिर्वाचने बाधां विद्यमानमपि मतदानं कृतवन्तः।

ये एतत् कृतवन्तः तेषु केचन भङ्गाः, बाहुपादयोः स्खलिताः चक्राः, केचन अधुना एव शल्यक्रियाः कृताः आसन् ।

एतेषां जनानां स्थानीयगैरसरकारीसंस्था युवा क्रांतिसेना तथा उद्योगसंस्थायाः नोएडा परिधाननिर्यातसमूहस्य (NAEC) उपक्रमेण निःशुल्कएम्बुलेन्ससेवायां समर्थनं प्राप्तम्।

सेक्टर् १९ इत्यस्य निवासी ७६ वर्षीयः सरोज मित्तलः स्लिप् डिस्क इत्यस्य चोटस्य अनन्तरं विगतपञ्चवर्षेभ्यः जानुचिकित्सां कुर्वन् अस्ति।

मित्तलः तस्याः परिवारः च चिन्तिताः आसन् यत् सा कथं मतदानं करिष्यति इति ।

शय्यायाम् शयिता सा महिला अवदत्, “अहं कदा मतदानं कर्तुं न गतः इति न स्मरामि।मतदानं प्रत्येकस्य नागरिकस्य कृते अतीव महत्त्वपूर्णम् अस्ति। सर्वेषां मतदानस्य अधिकारः प्रयोक्तव्यः” इति ।

तस्य स्नुषा मीनाक्षी अवदत् यत् निःशुल्क-एम्बुलेन्स-सेवा-उपक्रमेन तस्य साहाय्यं कृतम्।

२००५ तमे वर्षे उत्तरप्रदेशविद्युत्विभागात् सेवानिवृत्ता मित्तलः मरीगोल् विद्यालये मतदानकक्षे कृता व्यवस्थायाः विषये अपि अतीव प्रसन्ना इति अवदत्।

“अधुना प्रक्रिया बहु उत्तमः अभवत्” इति सः अवदत्।मतदानस्य अवसरं त्यजामि इति चिन्तितः आसम्। सः स्मरणं कृतवान् यत् सः कदापि कस्मिन् अपि निर्वाचने मतदानं न त्यक्तवान् इति” इति ।

७२ वर्षीयः निर्मला यादवः २६ मार्च दिनाङ्के मुक्तहृदयस्य शल्यक्रियायाः अनन्तरं शय्यायाम् अस्ति, तथापि सा मतदानार्थं गता।

“अहं मतदानं कर्तुम् इच्छामि स्म। अहं कदापि न विस्मरामि” इति यादवः सेक्टर् १९ इत्यस्मिन् स्वगृहे अवदत्।अहं स्वदेशाय मतदानं कृतवान्।"

तस्याः पतिः जगजीवनप्रसादयादवः ७५ वर्षीयः अवदत् यत् सः मतदानं कर्तुं गतः, तस्य पत्नी मतदानं कर्तुं न शक्नोति इति कारणेन दुःखिता इति जानाति।

"मतदानस्थानात् प्रत्यागत्य अहं निःशुल्कं एम्बुलेन्ससेवां दृष्टवान् तदा सा कार्ये अभवत्। अचिरेण अहं मम पत्नीं नीतवती सा अपि निर्वाचने मतदानं कृतवती" इति सः अवदत्।

सः अवदत्, “यस्मै इच्छसि तस्मै मतदानं कर्तुं भवतः पसन्दः, परन्तु भवता मतदानं करणीयम्।,

सदरपुरग्रामनिवासी ६५ वर्षीयः मणिरामः मतदानार्थं प्रकाशचिकित्सालयात् अवकाशं गृहीतवान् यत्र सः नासिकाशल्यक्रियायाः कृते प्रवेशितः आसीत् ।

निःशुल्क-एम्बुलेन्स-सेवायाः लाभं गृहीतवन्तः रोगिणः सः अपि आसीत् ।

सः अवदत् यत्, "लोकसभानिर्वाचनं वा विधानसभानिर्वाचनं वा, अहं कदापि मतदानं न त्यक्तवान्। अहं मतदानं कर्तुं गत्वा चिकित्सालयं प्रत्यागमिष्यामि, वैद्येभ्यः अनुमतिं गृहीतवान्।

चिकित्सालये अन्यः रोगी कमराजः ५८ वर्षीयः कथयति यत् सः भग्नबाहुः मतदानं कर्तुं गच्छति स्म यस्य कारणात् सः चिकित्सालये प्रवेशितः।कमराजस्य अपि ५५ वर्षीयायाः पत्नी सेल्वा इत्यस्याः साहाय्यं कृतम् यतः तौ एम्बुलेन्सं आरुह्य वाहनद्वारा गतवन्तौ सेक्टर् ३४ इत्यस्मिन् मतदानकक्षे, यत्र ते पञ्चवर्षपूर्वं दिल्लीतः स्थानान्तरिताः आसन् ।

नोएडा एपरेल एक्सपोर्ट क्लस्टरस्य अध्यक्षः ललित ठुक्राल् इत्यनेन उक्तं यत् निःशुल्कएम्बुलेन्स-उपक्रमस्य पृष्ठतः विचारः नागरिकान् बहुसंख्येन मतदानं कर्तुं प्रोत्साहयितुं वर्तते।

युवाक्रांतिसेना-अध्यक्षः अविनाशसिंहः अवदत् यत्, “जिल्ला-अस्पताल-सहितानाम् विभिन्न-अस्पतालानां, अन्येषां च गृहे शय्या-शयितानां प्रायः ६० रोगिणां मतदानार्थं मतदानकेन्द्रं प्राप्तुं वयं साहाय्यं कृतवन्तः |. अस्माकं हेल्पलाइनसङ्ख्यासु बहवः आह्वानाः प्राप्ताः” इति ।