एषा “तेजस्वी उपक्रमः” कर्तव्यनिष्ठानां पुलिसकर्मचारिणां तप्तसूर्यस्य अधः तापात् राहतं प्राप्तुं साहाय्यं कर्तुं निर्मितम् अस्ति ।



एतेषु शिरस्त्राणं शिरसि शीतलतां प्रवहति इति एसी-वेण्ट् भवन्ति, तथैव कठोरप्लास्टिककवचानि सन्ति ये सूर्यप्रकाशात् नेत्राणां रक्षणार्थं चक्षुषीरूपेण कार्यं कुर्वन्ति



शिरस्त्राणं व्यक्तिस्य कटिभागे बद्धेन विशालेन बैटरी-पैकेन सह सम्बद्धं भवति, यदा बैटरी समाप्तं भवति तदा उपरि रक्तप्रकाशः शिरस्त्राणं चार्जिंग्-करणाय व्यक्तिं सचेष्टयिष्यति



एडीसीपी (यातायात) अजयकुमारः अवदत् यत्, "हेल्मेट् मध्ये स्थापितेन एसी इत्यनेन तापमानं १०-१५ डिग्रीपर्यन्तं न्यूनीकरिष्यते, एतेन पुलिसकर्मचारिणः तप्ततापात् राहतं प्राप्नुयुः।



सफलपरीक्षणानन्तरं हैदराबाद-नगरस्य कम्पनीतः प्रायः ५०० एतादृशाः हेल्मेट्-क्रीडिताः भविष्यन्ति । मासव्यापी परीक्षणेन निर्धारितं भविष्यति यत् उत्पादस्य औपचारिकरूपेण प्रक्षेपणं कर्तुं शक्यते वा इति अधिकारी अवदत्।



“संख्यानां निर्णयः उच्चतराधिकारिभिः भविष्यति। हेल्मेट् इत्यस्य भारः सामान्यस्य हेल्मेट् इत्यस्य अर्धभागः अस्ति तथा च अस्माकं पुलिसकर्मचारिणः अतीव सहजतां अनुभवन्ति स्म” इति एडीसीपी अवदत्।



डीसीपी (यातायात) सलमन्तज पाटिल् इत्यनेन उक्तं यत्, “यूपी-देशे एषा द्वितीया एतादृशी उपक्रमः अस्ति, कानपुर-पुलिसद्वारा अपि एतादृशी एव परीक्षणं कृतम्।”



अधुना भुवनेश्वर, वडोदरा इत्यादिषु नगरेषु अपि एतादृशाः परीक्षणाः कृताः ।



तत्र द्वौ प्रकारौ शिरस्त्राणं भविष्यति – क्रमशः द्वौ अष्टघण्टां च बैटरी-बैकअप-सहितम् । प्रथमं यातायातकर्मचारिभ्यः प्रदत्तं भविष्यति, अधिकं बैकअपयुक्तं तु पुलिसकर्मचारिभ्यः प्रदत्तं भविष्यति इति कथ्यते।



“उपयोक्तुः कृते आरामदायकं भवति चेदपि शिरस्त्राणं स्वास्थ्यजोखिमानां परीक्षणं भविष्यति यतः शरीरस्य एकः भागः शीतः अस्ति, शेषः च तापस्य सम्मुखीभवति। तस्य किमपि नकारात्मकं प्रभावं भवति वा इति वयं अन्वेषणं करिष्यामः” इति एडीसीपी अवदत्।