नवीदिल्ली [भारत], पश्चिमबङ्गदेशे काङ्ग्रेसपक्षः भाजपायाः "समर्थनं" करोति इति टीएमसीनेता कुणालघोषस्य आरोपानाम् अनन्तरं दिल्लीमन्त्री सौरभभारद्वाजः काङ्ग्रेसपक्षं चेतवति यत् तस्य "लक्ष्मणरेखा" आकर्षयितुं स्वस्य मित्रपक्षेषु आक्रमणं कर्तुं च परिहारः आवश्यकः .

आम आदमीपक्षस्य नेता उक्तवान् यत् यदि काङ्ग्रेसः स्वस्य INDIA-खण्डस्य भागिनानां उपरि आक्रमणं कुर्वन् अस्ति तर्हि सा गठबन्धनं दुर्बलं करिष्यति।

"मनसि कृत्वा, गठबन्धनं, काङ्ग्रेसस्य चिन्तनस्य आवश्यकता वर्तते। यदि ते स्वसहयोगिनां विरुद्धं वार्तालापं कुर्वन्ति तर्हि तत् सम्पूर्णं INDIA गठबन्धनं दुर्बलं करिष्यति। राजनैतिकविषयेषु अस्माकं एकं मतं कथं भवेत्? वयं केन्द्रीयसर्वकारस्य अन्तः कथं गृह्णीमः संसदः?काङ्ग्रेसेन 'लक्ष्मणरेखा' आकर्षितव्या, विशेषतः तेषु राज्येषु यत्र काङ्ग्रेसः भारतगठबन्धनस्य भागाः ये दलाः सन्ति तेषां विरुद्धम् अस्ति" इति भारद्वाजः एएनआई-सञ्चारमाध्यमेन अवदत्।

टीएमसी-नेता कुणालघोषः पश्चिमबङ्गे टीएमसी-सङ्घस्य "बाधित" इति आरोपं कृत्वा काङ्ग्रेस-पक्षे आक्रमणं कृत्वा राज्ये दलस्य कोऽपि संगठनः नास्ति इति उक्तस्य अनन्तरं एतत् अभवत्

घोषः काङ्ग्रेसस्य उपरि आक्षेपं कृत्वा पश्चिमबङ्गदेशे दलस्य भयंकरं स्थितिः अस्ति इति अवदत्।

"बङ्गदेशे काङ्ग्रेसस्य भयंकरः स्थितिः अस्ति। प्रथमं काङ्ग्रेसस्य कोऽपि संगठनः नास्ति। द्वितीयं, दिल्लीनगरे काङ्ग्रेसः भाजपाविरोधी भूमिकां निर्वहति किन्तु बङ्गदेशे ते टीएमसी-सङ्घं बाधित्वा भाजपायाः समर्थनं कुर्वन्ति। बङ्गालस्य जनाः अङ्गीकृतवन्तः।" एतत् तृतीयम्, काङ्ग्रेसस्य भाकपा (एम) इत्यनेन सह गठबन्धनं भवति" इति सः अवदत्।

उल्लेखनीयं यत् INDIA-खण्डपक्षेषु घर्षणं दर्शयति एषा एव घटना नासीत् ।

ततः पूर्वं आम आदमीपक्षस्य नेता गोपालरायः पुष्टिं कृतवान् यत् दलं दिल्लीविधानसभानिर्वाचनं स्वयमेव प्रतिस्पर्धयिष्यति न तु काङ्ग्रेसेन सह गठबन्धनेन। केवलं लोकसभानिर्वाचनाय एव दलद्वयं एकत्र आगतम् इति सः अवलोकितवान् ।

"इदं प्रथमदिनात् एव स्पष्टं यत् लोकसभानिर्वाचनार्थं भारतस्य गठबन्धनस्य निर्माणं जातम्। यावत् विधानसभायाः विषयः अस्ति तावत् कोऽपि गठबन्धनः न निर्मितः। आपः पूर्णशक्त्या निर्वाचनं युद्धं करिष्यति" इति पर्यावरणमन्त्री रायः दिल्लीसर्वकारे इति ए.एन.आइ.

आपः काङ्ग्रेसः च मिलित्वा लोकसभानिर्वाचने युद्धं कृतवन्तौ । यदा आप सप्तसु आसनेषु चत्वारि प्रतिस्पर्धितवान् तदा काङ्ग्रेसेन त्रयः अभ्यर्थिनः स्थापिताः आसन् ।

परन्तु राष्ट्रियराजधानीयां लोकसभानिर्वाचने द्वयोः दलयोः रिक्तस्थानं आकृष्टम् यतः भाजपा लोकसभासप्तसु सीटेषु विजयं प्राप्तवती।