भारत जनसंपर्क वितरण

झांसी (उत्तर प्रदेश) [भारत], 11 जून: चिकित्सा तथा स्वास्थ्यसेवा के क्षेत्रे नवीन प्रौद्योगिकयः अभिनव तकनीकाः च आनयितुं यदा वक्तव्यं भवति तदा झांसी आर्थोपेडिक अस्पताल सर्वदा अग्रणी अस्ति। वर्षाणां यावत् झांसी आर्थोपेडिक हॉस्पिटलः उच्चगुणवत्तायुक्तं आर्थोपेडिकं चिकित्सां प्रदाति यत् रोगी व्यक्तिगत आवश्यकतानां परितः डिजाइनं कृतम् अस्ति। अधुना झांसी-आर्थोपेडिक-अस्पतालेन उत्तरप्रदेशे मध्यप्रदेशे च आर्थोपेडिक-परिचर्यायां क्रान्तिं कर्तुं सज्जा रोबोटिक-सहायक-जानु-प्रतिस्थापन-शल्यक्रियायाः आरम्भस्य घोषणा कृता अस्ति इयं अत्याधुनिकप्रौद्योगिकी परिशुद्धतायाः कार्यक्षमतायाः च नूतनं मानकं निर्धारयति, जानुप्रतिस्थापनस्य शल्यक्रियायाः आवश्यकतां विद्यमानानाम् रोगिणां कृते परिवर्तनकारी समाधानं प्रदाति

अस्याः प्रौद्योगिकी-उन्नतिविषये स्वविचारं साझां कुर्वन् झांसी-आर्थोपेडिक-अस्पताले प्रमुखः सल्लाहकारः रोबोटिक-सन्धि-प्रतिस्थापन-सर्जनः डॉ. गौरवकुमारः अवदत् यत्, "झांसी-आर्थोपेडिक-अस्पताले रोबोटिक-सहायक-जानु-प्रतिस्थापन-शल्यक्रियायाः आरम्भः बुण्डेलखण्डस्य आर्थोपेडिक-परिचर्यायां महत्त्वपूर्णं मीलपत्थरं प्रतिनिधियति। एतत् प्रौद्योगिकी अस्मान् अतुलनीयसटीकतापूर्वकं शल्यक्रियाः कर्तुं सशक्तं करोति, रोगीनां परिणामेषु सुधारं करोति, पुनर्प्राप्तिसमयं च शीघ्रं करोति।रोबोटिक-सहायक-जानु-प्रतिस्थापन-शल्यक्रियायां उन्नत-प्रौद्योगिक्याः उपयोगेन रोगी-जानुस्य व्यापकं 3D-प्रतिरूपं निर्मायते, येन शल्यचिकित्सकाः अप्रतिम-सटीकतया प्रक्रियां निष्पादयितुं समर्थाः भवन्ति एतत् सावधानीपूर्वकं मानचित्रणं जानुप्रत्यारोपणस्य इष्टतमस्थापनस्य अनुमतिं ददाति, येन मानवीयदोषस्य सम्भावना महत्त्वपूर्णतया न्यूनीभवति । पारम्परिकपद्धतीनां विपरीतम्, रोबोटिकसहायता विसंगतिं न्यूनीकरोति, यस्य परिणामेण शल्यक्रियायाः अनन्तरं अधिकं स्वाभाविकं भावः, गतिः वर्धिता च भवति इदं नवीनं दृष्टिकोणं प्रत्येकस्य रोगीणां विशिष्टशरीरविज्ञानस्य अनुरूपं भवति, परिणामानां अनुकूलनं कृत्वा समग्ररूपेण रोगीसन्तुष्टिं वर्धयति।

अस्य प्रौद्योगिक्याः एकं विशिष्टं विशेषता अस्ति यत् अस्य सुसंगतं, श्रेष्ठं परिणामं प्रदातुं क्षमता अस्ति, येन सम्भाव्यतया रोगीनां सन्तुष्टिः वर्धते । रोबोट्-प्रौद्योगिक्याः सटीकता परितः ऊतकानाम् आघातं न्यूनीकरोति, येन शल्यक्रियायाः अनन्तरं वेदना, सूजनं, रक्तस्य हानिः च न्यूनीभवति ।

फलतः रोगिणः प्रायः दैनन्दिनक्रियासु शीघ्रं पुनरागमनं, सुचारुतया पुनर्प्राप्तियात्रा च अनुभवन्ति । अत्याधुनिकप्रौद्योगिकी रोगीनां आरामं कल्याणं च प्राथमिकताम् अददात्, येन शल्यक्रियापश्चात् जीवने निर्विघ्नसंक्रमणं सुनिश्चितं भवति।अस्याः प्रौद्योगिक्याः महत्त्वं विस्तरेण दत्त्वा डॉ. गौरवकुमारः कथयति यत्, "हाले अध्ययनेन रोबोट्-सहायक-जानु-प्रतिस्थापन-शल्यक्रियायाः सह सम्बद्धाः उत्तमाः परिणामाः निरन्तरं प्रदर्शिताः सन्ति । एतत् प्रक्रियां कुर्वन्तः रोगिणः पारम्परिक-पद्धतीनां तुलने अधिकं सन्तुष्टि-स्तरं, सन्धि-कार्यं च सुदृढं च ज्ञापयन्ति । अपि च, द... रोबोटिक्सस्य उपयोगेन जटिलतानां जोखिमः न्यूनीकरोति, येन सुरक्षिततरः सफलः च शल्यक्रियायाः अनुभवः सुनिश्चितः भवति

झांसी आर्थोपेडिक हॉस्पिटल आर्थोपेडिक परिचर्यायां उत्कृष्टतायाः प्रतिबद्धतायाः कृते प्रसिद्धः अस्ति । नवीनचिकित्सासु, रोगीकेन्द्रितपरिचर्यासु च केन्द्रीकृत्य अयं चिकित्सालयः क्षेत्रे अग्रणीरूपेण स्थापितः अस्ति । रोबोटिक-सहायक-जानु-प्रतिस्थापन-शल्यक्रियायाः आरम्भः उन्नत-चिकित्सा-प्रौद्योगिकीनां स्वीकरणे अग्रणीरूपेण तस्य स्थितिं अधिकं सुदृढं करोति ।

अस्थिरोगचिकित्सायां एषा प्रगतिशीलः छलांगः मध्यभारते अद्वितीयः अस्ति, येन झांसी आर्थोपेडिकचिकित्सालये अत्याधुनिकशल्यचिकित्साविकल्पाः प्रदातुं अग्रणीरूपेण स्थापिताः। यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा जानुप्रतिस्थापनप्रक्रियासु रोबोट्-सहायता नूतन-मापदण्डः भविष्यति इति अपेक्षा अस्ति । अस्य शल्यक्रियायाः विषये विचारयन्तः रोगिणः स्वचिकित्साविकल्पानां विषये सुसूचितनिर्णयान् कर्तुं स्वस्वास्थ्यसेवाप्रदातृणा सह रोबोट्-सहायकपद्धतीनां सम्भाव्यलाभानां विषये चर्चां कर्तुं प्रोत्साहिताः भवन्ति।रोबोटिकजानुप्रतिस्थापनस्य शल्यक्रिया अधिका सटीकता, शीघ्रं पुनर्प्राप्तिः, रोगीनां परिणामेषु सुधारं च प्रतिज्ञायते । यथा यथा एषः अभिनवः उपायः कर्षणं प्राप्नोति तथा तथा उत्तरप्रदेशे रोगिणः रोबोटिक्सस्य शक्तिना चालितस्य वर्धितायाः शल्यक्रियायाः सटीकतायां शीघ्रं पुनर्प्राप्तेः च नूतनयुगस्य प्रतीक्षां कर्तुं शक्नुवन्ति।

अस्याः क्रान्तिकारी प्रौद्योगिक्याः विषये अधिकविवरणार्थं तथा च झाँसी आर्थोपेडिक अस्पताले कथं कार्यान्वितम् इति विषये डॉ गौरवकुमारेण सह व्हाट्सएप्प (+919935984446) इत्यत्र सम्पर्कं कर्तुं शक्यते अथवा वेबसाइट् https://www.joh.co.in. अस्थिरोगचिकित्सां इच्छन्तः जनाः तस्य सह चिकित्सालये परामर्शसत्रं अपि निर्धारयितुं शक्नुवन्ति ।