नवीदिल्ली, गतमासे जम्मू-कश्मीरस्य रियासी-नगरे तीर्थयात्रिकान् वहन्त्याः बस-यानस्य उपरि आक्रमणे गृहीतस्य अभियुक्तस्य एनआईए-संस्थायाः प्रश्नोत्तरं प्रतिबन्धित-आतङ्कवादी-सङ्घस्य लश्कर-ए-तैबा-इत्यस्य पाकिस्तान-आधारित-सञ्चालकानां भूमिकां प्रति सूचयति इति मंगलवासरे अधिकारिणः अवदन्।

९ जून दिनाङ्के शिवखोरीमन्दिरात् कटरानगरस्य मातावैष्णोदेवीतीर्थं प्रति गच्छन्त्याः ५३ आसनयुक्तायाः बसयानस्य उपरि आतङ्कवादिनः गोलीकाण्डं कृतवन्तः, येन सा मार्गाद् विमुखा भूत्वा पतिता रेसीनगरे एकः गहनः गङ्गा ।

एनआईए-अधिकारिणः अवदन् यत् बसयाने आक्रमणे न्यूनातिन्यूनं त्रयः आतङ्कवादिनः सम्मिलिताः भवितुम् अर्हन्ति स्म । हकम खान उर्फ ​​हाकिन दीनस्य प्रश्नोत्तरेण ज्ञातं यत् सः आतङ्कवादिनः आश्रयं, रसदं, भोजनं च प्रदत्तवान् इति ते अवदन्।

खानः आतङ्कवादिनः क्षेत्रस्य रेक्सी-सञ्चालने अपि साहाय्यं कृतवान्, तेषां सह अपि गतः इति अधिकारिणः अवदन्, आक्रमणे सम्बद्धाः आतङ्कवादिनः जून-मासस्य प्रथमदिनात् आरभ्य न्यूनातिन्यूनं त्रीणि अवसरानि खानस्य समीपे एव स्थितवन्तः।

खान इत्यनेन प्रदत्तविवरणानां आधारेण एनआइए इत्यनेन ३० जून दिनाङ्के संकर-आतङ्कवादिनः तेषां भूमिगतकार्यकर्तृभिः च सह सम्बद्धानां पञ्चस्थानानां अन्वेषणं कृतम् ।

खानस्य प्रश्नोत्तरेण पाकिस्तान-आधारितयोः लेट-सेनापतयोः भूमिकायाः ​​दिशि अपि सूचिता अस्ति -- सैफुल्लाह उर्फ ​​साजिद् जुट्, अबू कताल उर्फ ​​कताल सिन्धी च -- ये आक्रमणकारिणां संचालकरूपेण कार्यं कृतवन्तः स्यात् इति अधिकारी अवदत्।

अस्य पक्षस्य अधिकं सत्यापनम् क्रियते इति अधिकारी अजोडत्।

केन्द्रीयगृहमन्त्रालयस्य १५ जूनदिनस्य आदेशेन राष्ट्रियजागृतिसंस्थायाः (एनआईए) प्रकरणस्य अन्वेषणं स्वीकृतम्।

२०२३ तमे वर्षे जे-के-राजौरी-मण्डले नागरिकानां उपरि आक्रमणेन सम्बद्धस्य जाँचस्य सन्दर्भे एनआइए-संस्थायाः अस्मिन् वर्षे दाखिले आरोपपत्रे लेट्-सेनापतयोः जुट्-कतालयोः अपि नामकरणं कृतम् अस्ति

२०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने राजौरी-नगरस्य धनग्री-ग्रामे आतङ्कवादिनः आक्रमणं कृतवन्तः तदा अल्पसंख्यकसमुदायस्य सप्त जनाः मृताः, अन्ये च अनेके घातिताः ।आतङ्कवादिनः गोलीकाण्डे पञ्च नागरिकाः मृताः, परदिने IED-विस्फोटेन द्वौ प्राणान् त्यक्तवन्तौ

एनआईए इत्यनेन उक्तं यत् जम्मू-कश्मीरे अद्यतन-आतङ्कवादी-आक्रमणेषु अद्यापि कोऽपि सामान्यः कोणः न निश्चयः।

जम्मू-कश्मीरस्य पुन्च्-नगरे गतवर्षे सेना-काफिले आतङ्कवादी-आक्रमणस्य अन्वेषणार्थं प्रकरणस्य पञ्जीकरणस्य अपि अन्वेषण-संस्थायाः निर्णयः कृतः अस्ति, यस्मिन् पञ्च-कर्मचारिणः मृताः अभवन्

जम्मू-कश्मीरे हाले आतङ्कवादीनाम् आक्रमणेन सह गतवर्षस्य आक्रमणे किमपि "सामान्यकोणं" निश्चयं कर्तुं जाँचः पश्यति इति अधिकारिणः अवदन्, अस्मिन् प्रकरणे पाकिस्तान-आधारित-सञ्चालकानां संलग्नता न निराकर्तुं शक्यते इति च।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २० दिनाङ्के पुँच-मण्डलस्य अन्तर्गत-भाटा-धुरियान्-क्षेत्रे आतङ्कवादीनां आक्रमणस्य अनन्तरं तेषां वाहनस्य अग्निः प्रज्वलितः इति कारणेन सेनायाः पञ्च सैनिकाः प्राणान् त्यक्तवन्तः, अन्यः गम्भीररूपेण घातितः च

सोमवासरे कथुआनगरे सेनायाः काफिले आतङ्कवादीनाम् आक्रमणस्य अन्वेषणे जम्मू-कश्मीरपुलिसस्य सहायार्थं एनआईए-संस्थायाः अधिकारिणां दलं अपि मंगलवासरे प्रेषितम्।

लोहाई मल्हारस्य बडनोटाग्रामस्य समीपे, प्रायः १५० कि.मी कठुआमण्डलस्य मुख्यालयात् ।

एकमासान्तरे जम्मूक्षेत्रे एतत् पञ्चमः आतङ्कप्रहारः आसीत् ।