नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन पूर्वं रविवासरे रेमाल-चक्रवातस्य प्रभावस्य समीक्षा कृता यत् पूर्वोत्तर-राज्येषु आकस्मिकजलप्रलयस्य, प्रचण्डवृष्टेः, भूस्खलनस्य च कारणेन त्रयः दर्जनाः प्राणाः गताः, द्वौ लक्षाधिकाः जनाः प्रभाविताः च।

प्रधानमन्त्रिकार्यालयस्य प्रेसविज्ञप्तौ नरेन्द्रमोदी इत्यस्मै समागमकाले प्रभावितराज्येषु चक्रवातस्य प्रभावस्य विषये अवगतं कृतम्।

"मिजोरम, असम, मणिपुर, मेघालय, त्रिपुरादेशेषु भूस्खलनेन, जलप्रलयेन च मानवजीवनस्य हानिः, गृहसम्पत्त्याः क्षतिः च चर्चा कृता। आवश्यकतानुसारं एनडीआरएफ-दलानां तैनाती कृता अस्ति। दलैः निष्कासनं, विमान-उत्थापनं,... मार्गनिष्कासनकार्यक्रमाः" इति प्रेसविज्ञप्तौ अजोडत्।

समागमे गृहमन्त्रालयः राज्यसर्वकारैः सह नियमितरूपेण सम्पर्कं कुर्वन् अस्ति इति उल्लेखः अभवत् ।

केन्द्रेण प्रभावितराज्येभ्यः समर्थनस्य आश्वासनं दत्त्वा प्रधानमन्त्री उक्तवान् यत् भारतसर्वकारः चक्रवातप्रभावितराज्यस्य पूर्णसमर्थनं निरन्तरं करिष्यति। प्रेसविज्ञप्तौ उक्तं यत्, "पीएम इत्यनेन गृहमन्त्रालयाय अपि निर्देशः दत्तः यत् सः स्थितिं निरीक्षेत्, पुनर्स्थापनार्थं आवश्यकसहायतां विस्तारयितुं नियमितरूपेण विषयस्य समीक्षां करोतु।"

पीएमओ इत्यस्य प्रमुखसचिवः, कैबिनेटसचिवः, गृहसचिवः, पृथिवीविज्ञानमन्त्रालयस्य सचिवः, डीजी एनडीआरएफ तथा सदस्यसचिवः एनडीएमए च पीएमओ तथा सम्बन्धितमन्त्रालयस्य अन्ये वरिष्ठाधिकारिणः सह अपि उपस्थिताः आसन्।

सर्वकारीयसूत्राणां अनुसारं पीएम मोदी नूतनसर्वकारस्य प्रथमशतदिनानां कार्यसूचनायाः समीक्षायै विचारविमर्शसत्रं सहितं विस्तृतविषयेषु अपि काश्चन अधिकाः सभाः आयोजयिष्यन्ति।

सः विश्वपर्यावरणदिवसस्य (जूनमासस्य ५ दिनाङ्कस्य) बृहत्परिमाणेन आयोजयितुं सज्जतायाः समीक्षायै सभां करिष्यति। ततः सः नूतनसर्वकारस्य शतदिवसीयकार्यक्रमस्य कार्यसूचनायाः समीक्षायै दीर्घकालं यावत् मस्तिष्क-विक्षेप-सत्रं करिष्यति यतः निर्गमन-निर्वाचनेन भाजपा-पक्षस्य महतीं विजयं भविष्यति इति भविष्यवाणी कृता।

निरन्तरवृष्ट्या भूस्खलनेन च ईशान्यस्य केचन भागाः पृथक्कृताः सन्ति, येन रेलमार्गाः जलप्रलयस्य अधः डुबन्ति । पूर्वोत्तरसीमारेलवे (एनएफआर) दक्षिण असम, त्रिपुरा, मणिपुर, मिजोरम च प्रति गच्छन्तीनां एक्सप्रेस्, यात्री, मालवाहनानां च रेलयानानि मंगलवासरात् रद्दं कृतवती यतः सम्पूर्णे क्षेत्रे रेलमार्गेषु जलप्लावनम् अभवत्।

पीएम मोदी इत्यनेन पूर्वं रेमाल-चक्रवातस्य पश्चात् प्राकृतिक-आपदानां मध्यं पूर्वोत्तर-राज्येषु स्थितिं दृष्ट्वा दुःखं प्रकटितं, सर्वेषां सम्भाव्यसमर्थनस्य आश्वासनं च दत्तम्। सः अवदत् यत् केन्द्रं निरन्तरं स्थितिं निरीक्षते, अधिकारिणः च प्रभावितानां साहाय्यार्थं स्थले कार्यं कुर्वन्ति।