मुम्बई, रेडिसन होटेल ग्रुप् इत्यनेन बुधवासरे उक्तं यत् सः प्रथमं होटेल् i बिहार- रेडिसन होटेल् पटना, नेचुरल्स डेयरी प्राइवेट् लिमिटेड् इत्यनेन सह साझेदारीरूपेण हस्ताक्षरं कृतवान्।

१२० कक्ष्यायुक्तं होटेल् २०२७ तमस्य वर्षस्य चतुर्थे त्रैमासिके यावत् कार्यं कर्तुं शक्नोति इति कम्पनी अवदत्।

"देशस्य द्वितीयतृतीयस्तरीयक्षेत्रेषु ou उपस्थितिविस्तारस्य अस्माकं यात्रायां अन्यं माइलस्टोन् प्राप्तुं वयं उत्साहिताः स्मः। बिहारे अस्माकं firs होटेलस्य, 120-कुंजी-Radison Hotel पटना, हस्ताक्षरं समूहस्य समर्पणस्य प्रमाणम् अस्ति देशे गुणवत्तापूर्णं आवासं वितरितुं यावत्," इति राडिसो होटेल् समूहस्य प्रबन्धनिदेशकः दक्षिण एशियायाः क्षेत्रस्य वरिष्ठोपाध्यक्षः च निखी शर्मा विज्ञप्तौ अवदत्।

रेडिसन होटेल् ग्रुप् देशस्य बृहत्तमेषु अन्तर्राष्ट्रीयहोट्-सञ्चालकेषु अन्यतमः अस्ति यत्र १६५ तः अधिकाः होटेल्-संस्थाः संचालनं विकासं च कुर्वन्ति । ****** २.



ITC Hotels Storii सम्पत्ति i Jaisalmer कृते Dangayach Group इत्यनेन सह प्रबन्धनसमझौतां कृतवान्



आईटीसी होटेल्स् इत्यनेन बुधवासरे उक्तं यत् राजस्थानस्य जैसलमेर् इत्यस्मिन् ब्राण्ड् स्टोरी इत्यस्य अन्तर्गतं ११९ प्रमुखानां रिसोर्ट्-सम्पत्त्याः कृते जयपुर-नगरस्य दंगयाच्-समूहेन सह प्रबन्धन-सम्झौते हस्ताक्षरं कृतम् अस्ति।

जैसलमेरनगरे Storii by ITC Hotels नगरस्य पूर्वदिशि, th Jodhpur-Jaisalmer मार्गेण सह स्थितम् इति ITC Hotels इत्यनेन विज्ञप्तौ उक्तम्।

"इयं परियोजना अस्माकं ब्राण्ड् Storii इत्यनेन सह उच्चदृश्यतायां लोकप्रियविहारविपण्ये च शीघ्रं प्रवेशस्य अनुमतिं ददाति प्रचण्डा छलांगः अस्ति। वयं राजस्थाने अस्माकं विभिन्नब्राण्डेषु 800-कुंजीभ्यः अधिकैः सह पूर्वमेव उपस्थिताः स्मः। एतेषु जयपुर, जोधपुर, खिमसर, 2019 इत्यत्र होटलानि सन्ति। जैसलमेर तथा उदयपुर स्टोरी जैसलमेर विल् अस्मान् राजस्थान मरुभूमिपरिपथस्य अपरं अद्वितीयं गन्तव्यं अनुभवं प्रदातुं समर्थयति," इति आईटीसी होटेल्स् मुख्यकार्यकारी अनिल चढा अवदत्।