डेरा गाजी खान [पाकिस्तान], पाकिस्तानस्य डेरा गाजीखानस्य तथा पाकिस्तानस्य समीपस्थेषु क्षेत्रेषु स्थानीयजनाः कर्करोगस्य त्वचारोगस्य च रोगिणां संख्यायां तीव्रवृद्धिं दृष्टवन्तः।

बलूच-महिला-मञ्चस्य (BWF) शनिवासरे विज्ञप्तौ उक्तं यत्, रेडियोधर्मी-सामग्री-निष्कासनस्य, अपशिष्टस्य अपशिष्टस्य च देशस्य कोह-इ-सुलेमान-पर्वत-क्षेत्रेषु क्षेपणस्य कारणेन एषा स्थितिः क्षीणतां गच्छति इति कथ्यते।

बीडब्ल्यूएफस्य 'तेषां अस्वीकारः अस्माकं मौनम् च द्वौ अपि बलूच् मारयन्ति' इति शीर्षकेण प्रकाशितस्य प्रतिवेदनस्य अनुसारं डीजी खानस्य स्थानीयजनाः अस्थिमज्जासम्बद्धाः समस्याः, यकृत्-कर्क्कटः, फेफस-कर्क्कटः, वृक्क-रोगः, अस्थि-कर्क्कटः इत्यादीनां रोगानाम् आतङ्कजनक-वृद्धेः सूचनां दत्तवन्तः | , मुखस्य अर्बुदः, आन्तरिककर्क्कटः च ।

रोगानाम् एतादृशस्य वर्धनस्य कारणं कथयन् बीडब्ल्यूएफ इत्यनेन उक्तं यत्, "कारणं स्पष्टम् अस्ति, यूरेनियमस्य निष्कर्षणं, अपशिष्टसामग्रीणां (मुख्यतया रेडियोधर्मीसामग्रीणां) कोह-इ-सुलेमान-पर्वतेषु निक्षेपणं च । एतेषु बहवः प्रकरणाः ज्ञाताः सन्ति वर्षाणि यत्र युवानः प्रभाविताः अभवन् तेषु केचन कर्करोगविरुद्धं युद्धं कुर्वन्तः मृत्युं आलिंगितवन्तः" इति ।

वक्तव्ये उक्तं यत् १९६० तमे दशके दुर्लभपृथिवीखनिजानां निक्षेपाः आविष्कृताः, यस्य परिणामेण १९७७ तमे वर्षे बघलचरनगरे पाकिस्तानपरमाणुशक्त्या खननकार्यक्रमः आरब्धः क्षेत्रात् आविष्कृतानि एते खनिजाः विशेषतः यूरेनियम-२३५, यू-२३८ च वैज्ञानिकतया येलोकेक् इति नाम्ना प्रसिद्धाः सन्ति ।

https://x.com/BalochWF/स्थिति/1807066379964575811

वक्तव्ये एतदपि उक्तं यत् कोह-इ-सुलेमानक्षेत्रे अष्टौ खननकार्यक्रमाः आरब्धाः सन्ति, यथा वशफी, डेलाना, जैन, नगरनै (राखी गज), सावा प्राग्, गोहण्ड, बघलचर च, बीडब्ल्यूएफ इत्यनेन अपि उल्लेखः कृतः यत् अत्र मानववस्तयः सन्ति रेडियोधर्मीपदार्थान् निष्कासयन्तः एतेभ्यः खननकार्यक्रमेभ्यः कतिपयेषु किलोमीटर्-दूरे स्थिताः ।

प्रतिवेदने इदमपि उक्तं यत् पाकिस्तानपरमाणुऊर्जाआयोगेन डेरागाजीखानस्य पर्वतीयनगरीयक्षेत्रेभ्यः स्थानीयजनसङ्ख्यायाः आवागमनं प्रतिबन्धितं कृत्वा स्थानीयजनानाम् भूमितः बलात् निष्कासनं कृतम्।

प्रतिवेदने उक्तं यत् "यतः परमाणुशस्त्राणि प्रक्षेप्यन्ते तेषु क्षेत्रेषु विविधाः परियोजनाः सन्ति तथा च ६० तः ८० प्रतिशतं जनाः यकृत्रोगेण कर्करोगेण च पीडिताः सन्ति, यत् अन्यनगरेभ्यः बहुगुणं अधिकम् अस्ति" इति