भारतस्य नवीदिल्लीनगरे मंगलवासरे उक्तं यत् रूसीसेनायाः नियुक्तौ तस्य नागरिकौ अद्यैव रूस-युक्रेन-सङ्घर्षे प्रचलति, येन एतादृशानां मृतानां संख्या चत्वारि अभवत्।

विदेशमन्त्रालयेन उक्तं यत् भारतेन रूसदेशेन सह एतत् विषयं दृढतया स्वीकृतम् अस्ति तथा च रूसीसेनायाः सह सन्ति ये सर्वे भारतीयाः नागरिकाः तेषां शीघ्रं मुक्तिं प्रत्यागन्तुं च याचितवान्।

दृढशब्दयुक्ते वक्तव्ये भारतेन आग्रहः कृतः यत् "रूसीसेनाद्वारा भारतीयराष्ट्रीयानाम् अग्रे किमपि नियुक्तेः सत्यापितं स्थगितम्" भवतु, एतादृशाः कार्याणि "अस्माकं साझेदारीसङ्गतम्" न भविष्यन्ति इति।

"रूसीसेनायाः नियुक्तौ भारतीयौ नागरिकौ अद्यैव रूस-युक्रेनयोः मध्ये प्रचलति संघर्षे मृतौ इति वक्तुं वयं खेदं अनुभवामः" इति एमईए-संस्थायाः कथनम् अस्ति

"मृतानां परिवारेभ्यः वयं गभीराः शोकसंवेदनाम् अर्पयामः। मास्कोनगरे अस्माकं दूतावासेन रक्षामन्त्रालयसहितं रूसी-अधिकारिषु मर्त्यशरीराणां शीघ्रं प्रत्यागमनार्थं दबावः कृतः" इति तत्र उक्तम्।

अस्मिन् वर्षे मार्चमासे हैदराबादनगरस्य ३० वर्षीयः मोहम्मद असफान् युक्रेनदेशेन सह अग्रपङ्क्तौ रूसीसैनिकैः सह सेवां कुर्वन् चोटैः मृतः।

फरवरीमासे गुजरातस्य सूरतनगरस्य निवासी २३ वर्षीयः हेमल अश्विन्भाई मङ्गुआ डोनेट्स्कक्षेत्रे "सुरक्षासहायकरूपेण" कार्यं कुर्वन् युक्रेनदेशस्य वायुप्रहारेन मृतः

"विदेशमन्त्रालयेन मास्कोनगरे भारतीयदूतावासेन च क्रमशः नवीदिल्लीनगरे रूसीराजदूतेन सह मास्कोनगरे च रूसीप्राधिकारिभिः सह दृढतया विषयः गृहीतः, ये सर्वेषां भारतीयराष्ट्रीयानाम् शीघ्रमुक्तिः, पुनरागमनाय च ये रूसीसेनायाः सह सन्ति। एमईए इत्यनेन उक्तम्।

विदेशसचिवः विनय क्वात्रा रूसीदूतावासे रूसीराष्ट्रदिवसस्य स्वागतसमारोहे भागं गृहीतवान् इति घण्टाभिः अनन्तरं एमईए-संस्थायाः एतत् वक्तव्यं प्राप्तम्।

समाचारानुसारं रूसीसैन्यस्य सुरक्षासहायकरूपेण प्रायः २०० भारतीयाः नागरिकाः नियुक्ताः ।

रूसीसैन्येन सह सहायककर्मचारिरूपेण कार्यं कुर्वन्तः कुलम् १० भारतीयाः मुक्ताः भूत्वा भारतं प्रति प्रत्यागताः इति अधिकारिणां कथनम् अस्ति।