वियना, भारतं एकः प्रभावशाली देशः ऋणयोग्यः च देशः अस्ति यस्य भूमिका रूस-युक्रेन-शान्तिप्रक्रियायाः विषये अधिका अस्ति इति आस्ट्रिया-देशस्य कुलपतिः कार्ल नेहैमरः बुधवासरे उक्तवान्, तटस्थदेशत्वेन च स्वदेशं संवादस्य स्थलरूपेण प्रस्तावितवान्।

नेहॅमरस्य एतत् वचनं आगन्तुकप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह औपचारिकवार्तायाः अनन्तरं संयुक्तप्रेसवक्तव्यस्य समये अभवत्।

नेहॅमरः अवदत् यत् सः मोदी इत्यनेन सह युक्रेनदेशस्य द्वन्द्वस्य विषये चर्चां कृतवान्। मास्कोनगरे रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह अनेकवारं वार्तायां कृत्वा प्रधानमन्त्री मोदी अत्र आगतः।

"युक्रेनविरुद्धं रूसी-आक्रामकतायाः विषये अस्माभिः अतीव गहन-वार्ता अभवत्। आस्ट्रिया-देशस्य संघीय-कुलाधिपतित्वेन मम कृते भारतस्य मूल्याङ्कनं ज्ञातुं, तत् अवगन्तुं च, यूरोपीय-चिन्ताभिः, चिन्ताभिः च भारतं परिचितं कर्तुं च विशेषतया महत्त्वपूर्णम् अस्ति" इति सः अवदत्।

अपि च मध्यपूर्वे द्वन्द्वः प्रमुखः विषयः आसीत् इति सः अपि अवदत् ।

आस्ट्रियादेशं गन्तुं पूर्वं नेहॅमरः अवदत् यत् प्रधानमन्त्री मोदी राष्ट्रपतिं पुटिन् इत्यनेन सह मिलितवान्। अतः शान्तिप्रगतेः विषये रूसस्य अभिप्रायस्य विषये प्रधानमन्त्रिणः व्यक्तिगतमूल्यांकनस्य विषये श्रवणं तस्य कृते विशेषतया महत्त्वपूर्णम् आसीत् इति सः अवदत्।

प्रधानमन्त्री नरेन्द्रमोदी आस्ट्रिया-भ्रमणात् पूर्वं २२ तमे भारत-रूस-वार्षिक-शिखर-सम्मेलनार्थं द्वौ दिवसौ रूस-देशे आसीत् ।

मंगलवासरे पुटिन् इत्यनेन सह वार्तायां प्रधानमन्त्री मोदी तस्मै अवदत् यत् युक्रेन-सङ्घर्षस्य समाधानं युद्धक्षेत्रे सम्भवं नास्ति, बम्ब-गोलिकानां मध्ये शान्ति-प्रयासाः सफलाः न भवन्ति इति।

संयुक्तराष्ट्रसङ्घस्य चार्टर्-सङ्गतिं व्यापकं, न्याय्यं, स्थायि-शान्तिं प्राप्तुं अस्माकं साझीकृतं उद्देश्यम् अस्ति इति सः अवदत् ।

सः अवदत् यत् जूनमासे रूस-यूक्रेन-विषये स्विस-शान्ति-शिखरसम्मेलने ब्रिक्स-सङ्गठनस्य संस्थापकसदस्यत्वेन भारतस्य सहभागिता महत्त्वपूर्णः संकेतः अस्ति।

"अद्य च वयं तस्मात् अपि दृढतरप्रतिबद्धतायाः, शान्तिप्रक्रियायाः पुनरुत्थानस्य सम्भावनायाः च विषये वदामः।"

"प्रधानमन्त्री मोदी च मया च तथाकथितवैश्विकदक्षिणे भारतस्य अद्वितीयस्थितेः विषये चर्चा कृता। भारतं महत्त्वपूर्णः, प्रभावशालिनः, ऋणयोग्यः च देशः अस्ति। भारतं विश्वस्य बृहत्तमः लोकतन्त्रः अस्ति। अतः च भारतस्य भूमिका, विशेषतः आस्ट्रियादेशस्य कृते।" , शान्तिप्रक्रियायाः भविष्यस्य च शान्तिशिखरसम्मेलनस्य विषये अधिकं महत्त्वपूर्णम् अस्ति" इति सः अवदत्।

नेहॅमरः अवदत् यत् एकः विश्वसनीयः भागीदारः इति नाम्ना आस्ट्रियादेशः संवादस्य स्थलरूपेण उपलभ्यते, तटस्थदेशः, यूरोपीयसङ्घस्य सदस्यः किन्तु नाटो-सदस्यः न इति रूपेण स्वस्य अद्वितीयस्थानस्य उपयोगं करिष्यति।

"एवं तथा आस्ट्रिया सेतुनिर्मातृरूपेण कार्यं कर्तुं शान्तिपूर्णसमाधानस्य प्राप्तौ योगदानं दातुं च इच्छति" इति सः अवदत्।