एकस्मिन् वीडियो सन्देशे सः अवदत् यत्, "विश्वस्य लोकप्रियतमः नेता प्रधानमन्त्री नरेन्द्रमोदी रूसस्य सर्वोच्चसम्मानेन 'सेण्ट् एण्ड्रयू द एपोस्टल्' इत्यस्य आदेशेन सम्मानितः इति सर्वेषां भारतीयानां कृते एषः गौरवपूर्णः क्षणः अस्ति।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मंगलवासरे द्वयोः नेतारयोः द्विपक्षीयवार्तायाः अनन्तरं ग्राण्ड् क्रेमलिन-महलस्य संक्षिप्तसमारोहस्य समये पीएम मोदी इत्यस्मै देशस्य सर्वोच्चं राज्यक्रमं प्रदत्तवान्।

"प्रधानमन्त्रिणः समर्थनेतृत्वेन भारतस्य सम्मानः, सम्मानः, आत्मसम्मानः च वैश्विकमञ्चे निरन्तरं वर्धमानः अस्ति। प्रधानमन्त्रिणा प्राप्तः एषः सम्मानः 'नयाभारतस्य, सशक्तभारतस्य (नवः) वर्धमानस्य प्रतिष्ठायाः प्रतीकः अस्ति।" भारतं, सशक्तं भारतं)' वैश्विकमञ्चे" इति राजस्थानस्य सीएम अवदत्।

पीएम-महोदयस्य "अविश्वसनीयवैश्विकयोगदानस्य" उपरि बलं दत्त्वा सः अवदत् यत् पीएम मोदी न केवलं भारतस्य प्रियः नेता अपितु वैश्विकमञ्चे तस्य योगदानम् अपि उत्तमम् अस्ति, वैश्विकनेतृत्वेन तस्य प्रतिबिम्बं च "सर्वभारतीयानां कृते गौरवस्य विषयः" अस्ति

"विश्वस्य अनेके देशाः पीएम मोदी इत्यस्मै सर्वोच्चं नागरिकपुरस्कारं प्रदत्तवन्तः। तदतिरिक्तं पर्यावरण, सुरक्षा, ऊर्जा, वैश्विकशान्तिक्षेत्रेषु उल्लेखनीयकार्यस्य कृते सः अनेकेषां अन्तर्राष्ट्रीयसंस्थानां कृते अपि पुरस्कृतः अस्ति।" "अस्याः ऐतिहासिकस्य उपलब्धेः कृते अहं प्रधानमन्त्रीं अभिनन्दयामि।"

क्रेमलिन-संस्थायाः मंगलवासरे उक्तं यत् रूस-भारतयोः विशेषविशेषाधिकारयुक्तस्य सामरिकसाझेदारी-विकासस्य उत्कृष्टसेवानां कृते, द्वयोः राष्ट्रयोः जनानां मध्ये मैत्रीपूर्णसम्बन्धस्य च कृते पीएम मोदी इत्यस्मै सम्मानेन पुरस्कृतः।

"सेण्ट् एण्ड्रयू द एपोस्टल् इत्यस्य आदेशं प्राप्य सम्मानितः। अहं भारतस्य जनानां कृते समर्पयामि" इति पुरस्कारं प्राप्य पीएम मोदी अवदत्।