अस्मिन् उपनिर्वाचने कुलम् ११ अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति । निर्वाचनप्रक्रिया सामान्यप्रोटोकॉलानाम् अनुसरणं करिष्यति, यत्र निर्दिष्टेषु मतदानकेन्द्रेषु मतदानं, मतदातानां परिचयस्य सत्यापनम् च अस्ति ।

रूपौली विधानसभा उपनिर्वाचने ११ अभ्यर्थिषु बीमा भारती एकमात्रः महिला प्रत्याशी अस्ति । रूपौलीसीटस्य पूर्वविधायिका बीमा भारती लोकसभानिर्वाचनं प्रति निर्वाचनं कर्तुं राजीनामा दत्तवती।

उपनिर्वाचने बीमाभारती (राजद), कलाधरमण्डल (जदयू) तथा शंकरसिंह (निर्दलीय) इत्येतयोः मध्ये त्रिकोणीयस्पर्धा भविष्यति इति अपेक्षा अस्ति।

निर्वाचनआयोगेन प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं कुलम् ३.१३ लक्षं मतदातारः ११ अभ्यर्थीनां भाग्यस्य निर्णयं करिष्यन्ति, येषु १.६१ लक्षं (पुरुषः), १.५१ लक्षं (महिला), १६ (हिजड़ा) च सन्ति।

रोचकं तत् अस्ति यत् १०० वर्षाणाम् उपरि ५९ मतदातारः सन्ति तेषु २५ पुरुषाः ३४ महिला मतदाताः च सन्ति ।

१८-१९ आयुवर्गे प्रथमवारं मतदातारः ३९५१ सन्ति, येषु १७२१ महिलाः, २२३० पुरुषाः च मतदातारः सन्ति ।

कुलसेवानिर्वाचकाः २२९ पुरुषाः १३ महिलाः च समाविष्टाः २४२ सन्ति, यदा तु पीडब्ल्यूडी (विकलाङ्गव्यक्तिः) मतदाताः ३०५५ सन्ति यत्र १९४६ पुरुषाः ११०९ महिलाः च सन्ति

२०-२९ आयुवर्गे ५७५२२ मतदातारः सन्ति येषु ३०२७३ पुरुषाः, २७२४६ महिलाः, त्रयः हिजड़ाः मतदातारः च सन्ति ।

८५ वर्षाणाम् उपरि आयुषः निर्वाचकाः निर्वाचनक्षेत्रे १९६७ तमे वर्षे सन्ति येषु ८३२ पुरुषाः ११३५ महिलाः च मतदातारः सन्ति ।

निर्वाचनार्थं १६४ स्थानेषु कुलम् ३२१ मतदानकेन्द्राणि स्थापितानि सन्ति । तेषु २९१ ग्राम्यक्षेत्रेषु, ३० नगरक्षेत्रेषु च सन्ति । एते सेटअप्स सुनिश्चितं कुर्वन्ति यत् विभिन्नस्थानानां मतदाताः स्वस्य निर्वाचनाधिकारस्य सुविधानुसारं प्रयोगं कर्तुं शक्नुवन्ति।