सूरत, गुजरात भाजपा प्रमुख सीआर पाटिल गुरुवार को केन्द्रीय मंत्री तथा पार्टी के राजकोट लोकसभा प्रत्याशी परशोत्तम रूपाला के विरुद्ध विरोध प्रदर्शनों के बीच क्षत्रिय समुदाय के नेताओं के साथ बैठक किया।

पाटिलः अवदत् यत् दक्षिणगुजरातस्य क्षत्रियाः प्रधानमन्त्रिणः नरेन्द्रमोदीयाः भाजपायाश्च पूर्णतया समर्थनं कुर्वन्ति।

सभायां नवसर लोकसभा निर्वाचनक्षेत्रस्य विभिन्नभागेभ्यः समुदायनेतारः उपस्थिताः आसन्, यस्य सांसदः पाटिलः उपविष्टः अस्ति।

मीडियां सम्बोधयन् पाटिल् इत्यनेन उक्तं यत् रूपालस्य टिप्पणीभिः राजपूतानां कृते आक्षेपः स्वाभाविकः एव।

"अद्य १०८ राजपूतयुवकाः अत्र आगताः। ते अपि १४ एप्रिल दिनाङ्के राजकोट्-नगरे समुदायस्य मेगा-समागमे अपि भागं गृहीतवन्तः आसन्। तेषां क्रोधः रूपालस्य विरुद्धं अस्ति न तु पीएम मोदी इति उक्तवान् यतः देशे गुजरायां च तस्य योगदानं विस्मर्तुं न शक्यते। पाटिल् उवाच।

"ते मोदीजी प्रति स्वस्य विशालप्रेमस्य पुनः पुष्ट्यर्थम् अत्र आगताः। क्षत्रियः वीरतायाः क्षमायाश्च कृते प्रसिद्धाः सन्ति। अहं तेभ्यः आग्रहं करोमि यत् ते प्रत्येकं भाजायाः उम्मीदवारस्य समर्थनं कुर्वन्तु। अहं तेभ्यः रूपालं क्षन्तुं प्रार्थयामि" इति पाटिल् अजोडत्।

"क्षत्रियसमुदायस्य कृते 'राष्ट्रधर्मः (देशप्रति कर्तव्यम्)' als प्रथमं भवति। वयं सर्वदा पाटिलस्य समर्थनं कृतवन्तः, अग्रे अपि करिष्यामः। W don't have any issues with the BJP government. We are against Rupala for hi." टिप्पणीं कृत्वा वयं विरोधं निरन्तरं करिष्यामः" इति नवसारीमण्डलस्य चिखलीतालुकस्य राजपूतनेता शैलेन्द्रसिंहः अवदत्।

सः अवदत् यत् समुदायः सर्वदा भाजपायाः पाटिलस्य च सह अस्ति यतोहि रूपाला समग्रं भाजपा नास्ति।

समुदायस्य शासकाः आङ्ग्लैः अन्यैः विदेशीयैः आक्रमणकारिभिः सह सहकार्यं कृत्वा तेषां सह "रोटी और बेटी" (व्यापारविवाहः) सम्बन्धं धारयन्ति इति सभायां रूपाला राजपूतानां क्रोधस्य सामनां कुर्वन् अस्ति

गुजरातनगरे २५ लोकसभासीटानां मतदानं मे ७ दिनाङ्के एकचरणेन भविष्यति।

पाटिलस्य बैठकः 'राजपूत समन्वयसमितिः' इति नामकस्य छत्रसङ्गठनेन सह सम्बद्धानां क्षत्रियसमुदायनेतृणां घोषणायाः एकदिनस्य अनन्तरम् अभवत् यत् ते ७ मेदिनाङ्कस्य निर्वाचनात् पूर्वं चत्वारि `महासम्मेलनानि' अथवा मेगा-समागमस्य आयोजनं करिष्यन्ति इति भाजपा-निर्णयस्य विरोधं कृत्वा रूपला-उम्मीदवारीं न रद्दं कर्तुं।

पूर्वं समितिप्रवक्ता करणसिन्हचावदा इत्यनेन दावितं यत् न्यूनातिन्यूनं १० सीटेषु भाजपायाः पराजयः इति लक्ष्यम् अस्ति। एते राजकोटः, सुरेन्द्रनगरः, जामनगरभवनगरः, कच्छः, बाणस्कण्ठः, पाटनः, साबरकण्ठः, मेहसाना, भरुचः च ।