मुम्बई, अमेरिकी फेडरल् रिजर्व् इत्यनेन बेन्चमार्कव्याजदरे ०.५० प्रतिशतं कटौतीं कृत्वा निवेशकानां भावनां वर्धयित्वा गुरुवासरे अमेरिकीडॉलरस्य विरुद्धं द्विमासस्य उच्चस्तरं ८३.६५ इति यावत् अभवत्

विदेशी मुद्राव्यापारिणः अवदन् यत् अमेरिकनमुद्रायां प्रारम्भिकलाभाः फेडस्य घोषणायाः अनन्तरं विश्वस्य बृहत्तमे अर्थव्यवस्थायां मन्दतायाः भयस्य प्रतिरोधं कर्तुं असफलाः अभवन्।

अपि च, कच्चे तैलस्य मूल्येषु ऊर्ध्वगतिः, स्थानीय-एकके वृद्धिं सीमां कृतवान् इति ते अजोडन्।

अन्तरबैङ्कविदेशीयविनिमयविपण्ये भारतीयमुद्रा ८३.७० इति मूल्ये उद्घाटिता, ग्रीनबैकस्य विरुद्धं ८३.५६ इति दिनान्तरस्य उच्चतमं स्तरं स्पृष्टवती। सत्रस्य कालखण्डे डॉलरस्य विरुद्धं ८३.७३ इति न्यूनतमस्तरं स्पृष्टवान् ।

अन्ततः अमेरिकनमुद्रायाः विरुद्धं ८३.६५ इति मूल्ये अयं यूनिट् निवसति स्म, पूर्वसमापनात् ११ पैस् लाभं पञ्जीकृतवान् ।

मंगलवासरे स्थानीय-एककस्य मूल्यं १० पैस्-रूप्यकाणि प्राप्य अमेरिकी-डॉलरस्य विरुद्धं ८३.७६ इति मूल्ये स्थिरता अभवत् ।

महाराष्ट्रसर्वकारेण घोषितस्य अवकाशस्य कारणेन बुधवासरे विदेशी मुद्राविपण्यं बन्दम् अभवत्।

बीएनपी परिबासस्य शारखानस्य शोधविश्लेषकः अनुजचौधरी इत्यनेन उक्तं यत् अमेरिकी फेडरल् रिजर्वेन घोषितस्य ५० आधारबिन्दुदरस्य कटौतीयाः अनन्तरं घरेलुइक्विटीजः सर्वकालिकस्य ताजाः उच्चतमं स्तरं स्पृशन्ति इति कारणेन गुरुवासरे रुप्यकस्य वृद्धिः अभवत् तथा च द्विमासस्य उच्चतमस्तरस्य व्यापारः अभवत्।

रुप्यकस्य व्यापारः घरेलुबाजारेषु दृढस्वरस्य किञ्चित् सकारात्मकपक्षपातेन सह भविष्यति तथा च वर्धमानाः अपेक्षाः यत् फेडद्वारा आक्रामकः ५०-बीपीएस-दरः कटितः ताजाः एफआईआई-आयः आकर्षयितुं शक्नोति इति।

"अमेरिकी डॉलरस्य समग्रदुर्बलता अपि रुप्यकस्य समर्थनं कर्तुं शक्नोति। तथापि कच्चे तैलस्य मूल्येषु सकारात्मकः स्वरः तीक्ष्णं उल्टावस्थां धारयितुं शक्नोति इति सः अवदत्, "USD-INR स्पॉट् मूल्यं ८३.४० तः ८३.८० पर्यन्तं व्यापारः भविष्यति इति अपेक्षा अस्ति। " " .

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य शक्तिं मापयति इति डॉलरसूचकाङ्कः ०.४१ प्रतिशतं वर्धमानः १०१.०१ इति अभवत् ।

अन्तर्राष्ट्रीयमापदण्डः ब्रेण्ट् कच्चा तेलः १.१५ प्रतिशतं उन्नतः भूत्वा वायदाव्यापारे प्रतिबैरल् ७४.५० अमेरिकीडॉलर् यावत् अभवत् ।

AVP - Commodities & Currencies, Anand Rathi Shares and Stock Brokers इत्यस्य मनीशशर्मा इत्यस्य मते मुख्यतया अमेरिकी-बेन्चमार्क-दरस्य 50 बीपीएस-कटनस्य कारणेन अमेरिका-देशेन सह वर्धमानस्य व्याज-दर-अन्तरस्य कारणेन रुप्यकस्य मूल्यवृद्धिः अभवत्

तथापि, फेड दरनिर्णयानन्तरं दृष्टेषु कच्चे तेलस्य मूल्येषु अधिकं उछालः डॉलरसूचकाङ्के अधिकदिशां मापनार्थं अमेरिकीसाप्ताहिकप्रारम्भिकबेरोजगारदावानां, फिलीफेडविनिर्माणसूचकाङ्कस्य, विद्यमानगृहविक्रयस्य च प्रतीक्षमाणानां निवेशकानां मध्ये न्यूनतां सीमितुं शक्नोति।

घरेलुइक्विटी-बाजारे ३०-शेयर-युक्तः बीएसई-सेन्सेक्स् २३६.५७ अंकैः अथवा ०.२९ प्रतिशतं यावत् ८३,१८४.८० इति नूतनशिखरं प्राप्तवान्, निफ्टी ३८.२५ बिन्दुभिः अथवा ०.१५ प्रतिशतं यावत् २५,४१५.८० इति स्तरं प्राप्तवान्

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे पूंजीबाजारेषु शुद्धविक्रेतारः आसन्, यतः तेषां विनिमयदत्तांशैः २५४७.५३ कोटिरूप्यकाणां भागाः अवरोहिताः।

बुधवासरे प्रकाशितेन नवीनतमेन सर्वकारीयदत्तांशैः ज्ञातं यत् अधिकाधिकं अग्रिमकर-मोप-अप-विषये अस्मिन् वित्तवर्षे अद्यावधि शुद्धप्रत्यक्षकरसंग्रहणं १६.१२ प्रतिशतं वर्धमानं ९.९५ लक्षकोटिरूप्यकाणां अधिकम् अभवत्।