लॉस एन्जल्स, अभिनेता-हास्यकलाकारः रिकी गेर्वाइस् इत्यनेन घोषितं यत् सः अस्मिन् वर्षे अन्ते “रिक्की गेर्वाइस्: मॉर्टालिटी” इति शीर्षकेण नूतनं हास्यभ्रमणं करिष्यति।

मनोरञ्जनवार्तापत्रिकायाः ​​Deadline इत्यस्य अनुसारं २०२५ तमस्य वर्षस्य अन्ते यावत् भ्रमणं भविष्यति, नेटफ्लिक्स् कृते नूतनेन स्टैण्ड्-अप-विशेषेण च पराकाष्ठां प्राप्स्यति ।

नेटफ्लिक्स् कृते गेर्वाइस् इत्यस्य विशेषः स्ट्रीमिंग् सेवायाः कृते तस्य चतुर्थः भविष्यति। नेटफ्लिक्स् इत्यनेन सह तस्य पूर्वसहकार्यं "मानवता" (२०१८), “सुपरनेचर" (२०२२) "आर्मगेडन्" (२०२३) च सन्ति ।

“वयं सर्वे म्रियमाणाः भविष्यामः। तथैव तस्य विषये हास्यं भवतु। मृत्युः जीवनस्य व्यर्थतां पश्यति। मृत्युश्च । आनयतु” इति हास्यकलाकारः विज्ञप्तौ अवदत् ।

गेर्वाइस्-नेटफ्लिक्स्-योः एकत्र दृढं साझेदारी अभवत्, यतः तस्य अन्तिमः विशेषः,“आर्मगेडन्”, गोल्डन् ग्लोब्-पुरस्कारं प्राप्तवान् ।

नेटफ्लिक्स् इत्यस्य सर्वाधिकं प्रेक्षितसूचौ प्रथमस्थाने अपि समयं व्यतीतवान् तथा च सर्वकालिकस्य सर्वाधिक-आगतानां हास्य-विशेषस्य विश्वविक्रमं धारयति ।