भोपाल-भारतीयजनतायुवामोर्चा-विश्वहिन्दुपरिषदः कार्यकर्तृभिः मध्यप्रदेशे मंगलवासरे विरोधप्रदर्शनं कृत्वा विपक्षस्य नेता राहुलगान्धी इत्यनेन लोकसभायां कृतानां हिन्दुनां विषये विवादास्पदटिप्पणीनां निन्दां कृता।

भारतीयजनतापक्षस्य युवापक्षस्य भाजयुमो सदस्याः गान्धी इत्यस्य वचनस्य विरुद्धं भोपालनगरस्य राज्यकाङ्ग्रेसकार्यालयस्य समीपे विरोधं कृतवन्तः। विरोध प्रदर्शन के नेतृत्व भाजयुमो मध्यप्रदेश इकाई अध्यक्ष वैभव पवार किया।

भाजयुमो कार्यकर्तारः अपि राज्यस्य विभिन्नेषु स्थानेषु काङ्ग्रेससांसदस्य प्रतिमाः दग्धाः, तस्य क्षमायाचनां च कृतवन्तः।

भोपाले भाजयुमो कार्यकर्तारः राज्यकाङ्ग्रेसकार्यालयं प्रति गच्छन्तः आसन् तदा मार्गे बैरिकेडं स्थापयित्वा पुलिसैः अवरुद्धाः। ततः एते कार्यकर्तारः काङ्ग्रेसकार्यालयस्य समीपे शिवाजीनगरचतुष्कं प्रति विरोधं कृतवन्तः।

भाजयुमस्य कार्यकर्त्ता पवारः अवदत् यत् संसदस्य अन्तः हिन्दुसमाजं हिंसकं वदन् गान्धी इत्यस्य प्राचीनधर्मस्य प्रति द्वेषः प्रकटितः अस्ति।

काङ्ग्रेस-सांसदस्य टिप्पण्याः हिन्दुसमाजस्य प्रति द्वेषेण परिपूर्णाः आसन्, अत्यन्तं अपमानजनकाः च इति सः अवदत्।

गान्धी इत्यस्मात् क्षमायाचनां कुर्वन् पवारः अवदत् यत् भाजयुमो राज्ये सर्वत्र विरोधान्दोलनं कृत्वा विपक्षनेतुः प्रतिमाः दग्धाः।

भोपालसहितस्य राज्यस्य अनेकस्थानेषु विहिपसदस्याः अपि गान्धीविरुद्धं विरोधं कृतवन्तः। भोपालस्य सांसदनगरस्थानस्य ज्योति टॉकीज स्क्वेर् इत्यत्र प्रदर्शनस्य आयोजनं कृत्वा काङ्ग्रेसनेतुः प्रतिमां दग्धम्।

विहिपस्य वरिष्ठः पदाधिकारी अरुण नटके इत्यनेन स्थले एकं सभां सम्बोधयन् गान्धिः हिन्दुधर्मं हिंसकं द्वेषपूर्णं च इति वदन् अपमानं कृतवान् इति अवदत्।

हिन्दुधर्मः सामाजिकसौहार्दं भ्रातृत्वं च शिक्षयति, प्राचीनविश्वासविषये काङ्ग्रेससांसदस्य टिप्पण्याः सर्वथा गलताः इति नट्के अजोडत्।

सोमवासरे लोकसभायां वदन् गान्धी सत्ताधारी भाजपायाः उपरि स्वाइप् कृतवान् यत् ये स्वं हिन्दुः इति वदन्ति ते "हिंसायां द्वेषे च" प्रवृत्ताः सन्ति, येन कोषपीठानां सदस्यानां बृहत् विरोधः अभवत्।