मुम्बई, तेलुगु अभिनेता रामचरणः स्वस्य आगामिचलच्चित्रस्य "गेम चेंजर" इत्यस्य शूटिंग् सम्पन्नवान् ।

३९ वर्षीयः अभिनेता सोमवासरे सेट् तः पर्दापृष्ठस्य शॉट् इत्यस्य इन्स्टाग्राम-कोलाजं साझां कृत्वा एतां घोषणां कृतवान् ।

२०२१ तमे वर्षे एतस्य परियोजनायाः घोषणा अभवत् ।अधुना एषा परियोजना पूर्वनिर्माणपदे गन्तुं निश्चिता अस्ति ।

"GAME परिवर्तनं कर्तुं प्रवृत्तः अस्ति! '#GAMECHANGER'। तत् एकं वेष्टनम्! सिनेमागृहेषु पश्यामः" इति चरणः साझां कृतवान्।

एस शङ्कर इत्यनेन निर्देशितस्य एक्शन्-रोमाञ्चकारी-चलच्चित्रस्य किआरा आडवाणी अपि महिला-नायिकारूपेण दृश्यते । अभिनेत्री अन्तिमे समये "सत्यप्रेम की कथा" इति चलच्चित्रे दृष्टा यत्र सा कार्तिक आर्येन सह अभिनयम् अकरोत् ।

"गेम चेंजर" इति एक्शन् नाटके "विनयविधेयराम" इत्यस्मिन् दृश्यमानस्य ३१ वर्षीयस्य चरणस्य आडवाणीयाः च द्वितीयः सहकार्यः भविष्यति । २०१९ तमे वर्षे अस्य चलच्चित्रस्य प्रदर्शनं जातम्, तस्य निर्देशकः बोयापतिश्रीनुः आसीत् ।

कार्तिक सुब्बराज इत्यनेन लिखितस्य "गेम चेंजर" इत्यस्य संगीतस्य रचना एस थामन इत्यनेन कृता अस्ति । निर्मातारः पूर्वं मार्चमासे "जरागण्डी" इति चलच्चित्रस्य प्रथमं पटलं प्रदर्शितवन्तः ।

एस जे सूर्यः, अञ्जली, जयरामः, सुनीलः, नवीनचन्द्रः, समुथिरकणी च परियोजनायाः कलाकारानां गोलीकरणं करिष्यन्ति।

ए ए फिल्म्स् तथा ज़ी स्टूडियोज द्वारा वितरितस्य अस्य चलच्चित्रस्य निर्माणं दिल राजू, सिरिश च अस्ति । अस्मिन् चरणः IAS-अधिकारिणः भूमिकायां अभिनयं करिष्यति । चलच्चित्रं सर्वभारतीयं प्रदर्शितं भविष्यति।