आप सांसदः राष्ट्रियस्वास्थ्यमिशन, सर्वशिक्षा अभियान इत्यादीनां केन्द्रीययोजनानां अन्तर्गतं पञ्जाबस्य कृते जानी-बुझकर धनं निरुद्धं कृतवान् इति अपि केन्द्रस्य दोषं दत्तवान्।

हायरः अत्र मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत् यावत् राज्यं न्यायं न प्राप्नोति तावत् राज्यस्य आर्थिकाधिकारेषु केन्द्रस्य आक्रमणस्य विरुद्धं स्वरं उत्थापयिष्यति इति।

लोकसभायाः अध्यक्षस्य निर्वाचनस्य विषये प्रश्ने हायरः अवदत् यत् भारते एषा लोकतान्त्रिकपरम्परा आसीत् यत् यद्यपि सभापतिः “शासकगठबन्धनात् आगच्छति तथापि लोकसभायाः उपसभापतिः सर्वदा विपक्षस्य एव भवति किन्तु भाजपा एतत् भङ्गं कुर्वती अस्ति लोकतान्त्रिकपरम्परा केवलं स्वस्य अहङ्कारस्य तृप्त्यर्थम्” इति।

एतस्य लोकतान्त्रिकविरोधिपदस्य प्रतिकारार्थं विपक्षदलाः एतस्याः समृद्धस्य लोकतान्त्रिकपरम्परायाः उद्धाराय सभापतिनिर्वाचनं प्रतिस्पर्धयितुं बलं ददति।

संगरुर-सांसदः अवदत् यत्, “भाजपा देशस्य लोकतान्त्रिकसंस्थाः दुर्बलं कुर्वती अस्ति तथा च सद्यः एव आयोजिते सामान्यनिर्वाचने विपक्षेण संविधानस्य लोकतन्त्रस्य च उद्धारस्य मुख्यविषयः गृहीतः आसीत् यस्य प्रति भारतस्य जनानां सकारात्मकप्रतिक्रिया दत्ता आसीत्” इति।

“पञ्जाबस्य जनाः मां लोकसभायां निर्वाचितवन्तः, राज्यस्य हितं रक्षितुं, अस्माकं पञ्जाबराज्यं प्रतिकूलरूपेण प्रभावितं कुर्वन्तः केन्द्रस्य प्रत्येकं पदे विरुद्धं दृढं स्वरं उत्थापयितुं च मम प्राथमिकं कर्तव्यं भविष्यति” इति हायरः अपि अवदत्।