“अस्माभिः कतिपयान् आप-कर्मचारिणः निरुद्धाः, ये आनन्दस्य गृहात् बहिः विरोधं कुर्वन्तः आसन् तेषां किमपि अनुमतिः नासीत्” इति एकः वरिष्ठः पुलिस-अधिकारी अवदत्, सः च अवदत् यत् th कार्यकर्तारः समीपस्थं पुलिस-स्थानकं प्रति नीताः, शीघ्रमेव मुक्ताः भविष्यन्ति च।

शुक्रवासरे आनन्दस्य गृहस्य बहिः आप-कर्मचारिणः एकत्रिताः भूत्वा तस्य विरुद्धं नारा उत्थापितवन्तः आसन्, यदा च तस्य विरुद्धं विश्वासघातस्य आरोपं कृतवन्तः, th party विरुद्धं दबाव-रणनीतिः च इति आरोपं कृतवन्तः आसन्।

अरविन्द केजरीवाल नेतृत्वे सर्वकारे समाजकल्याणमन्त्री आनन्दः बुधवासरे स्वपदं त्यक्तवान्।

सः आपपक्षतः राजीनामा अपि दत्तवान् इति ज्ञायते।

प्रेस-सञ्चारमाध्यमेन सह वदन् आप-मन्त्री स्वस्य आत्मानं नग्नं कृत्वा मुख्यमन्त्री केजरीवालस्य सर्वकारं त्यक्तुं पृष्ठतः कारणानि साझां कृतवान्, यद्यपि तस्य आज्ञायां विभागाः सन्ति |.

“अहं मन्त्रीपदं त्यक्त्वा गच्छामि। अस्य सर्वकारस्य नैतिकता नास्ति t सत्तायां निरन्तरं भवितुं” इति सः मीडियाजनानाम् अवदत्।

“अहं केजरीवालस्य प्रतिज्ञायाः आधारेण राजनीतिषु आगतः यत् राजनीतिः परिवर्तते, i turn the country will also change. दुःखदं यत् राजनीतिः न परिवर्तत किन्तु th नेतारः परिवर्तिताः” इति सः भ्रष्टाचारविषये दलस्य परिवर्तनस्य स्थितिं प्रति स्वस्य अप्रसन्नतां दर्शयन् अवदत्।

“आप भ्रष्टाचारविरोधी आन्दोलनस्य गर्भात् एव जन्म प्राप्नोत् किन्तु अद्य अहं गहनमूलभ्रष्टाचारे अस्मि” इति सः दलस्य दुर्दशां दुःखितः अवदत्।

बाबासाहेब-अम्बेडकरस्य शिक्षां, विरासतां च परित्यज्य तस्य आदर्शान् उपयुक्ततायाः अनुसारं विवर्तयन् इति आप-नेतृत्वस्य अपि आलोचनां कृतवान् आसीत् ।