मुम्बई, राकांपा (सपा) नेता बजरंग सोनावाने, यः बीडतः हाले लोकसभानिर्वाचने विजयं प्राप्तवान्, सः महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारं आहूय, एनसीपी नेता मंगलवासरे दावान् अकरोत्, येन क्रॉसओवरस्य विषये चर्चा उत्पन्ना।

"बीड्स् बप्पा दादा इति उक्तवान्" इति लोकप्रियतया दादा इति नाम्ना प्रसिद्धस्य अजीतपवारस्य निकटसहकारिणः एमएलसी अमोल मितकारी इत्यनेन ट्वीट् कृतम् ।

समर्थकैः बजरङ्गबप्पा इति स्नेहेन आहूतः सोनावाने तस्य दावस्य खण्डनं कृत्वा अन्तिमश्वासपर्यन्तं शरदपवारस्य समीपे एव तिष्ठामि इति प्रतिपादितवान् ।

सद्यःकाले निर्वाचने सोनावाने भाजपा प्रत्याशीं पङ्कजा मुण्डे बीडतः पराजितवान्।

अस्मिन् सप्ताहे प्रारम्भे शिवसेनासांसदनिर्वाचितः नरेश म्हास्के इत्यनेन दावितं यत् एकनाथशिण्डेनेतृत्वेन दलेन सह प्रतिद्वन्द्वी सेना (यूबीटी) सांसदद्वयं सम्पर्कं कृत्वा अस्ति।

अजीतपवारस्य नेतृत्वे राकांपा महाराष्ट्रे केवलमेकं लोकसभासीटं प्राप्तवान्, शरदपवारस्य राकांपा (सपा) 10 निर्वाचनक्षेत्रेषु ८ निर्वाचनक्षेत्रं प्राप्तवान्।