क्लीव्लैण्ड् (ओहायो) [अमेरिका], सामान्यस्वास्थ्यस्य निर्वाहार्थं वृक्काः अत्यावश्यकाः सन्ति यतः ते परिसञ्चरणात् अपशिष्टं छानयन्ति । यदि ते विदेशीयपदार्थानाम् प्रभावीरूपेण छाननं कर्तुं असमर्थाः भवन्ति तर्हि अनेके गम्भीराः, कदाचित् घातकाः चिकित्साविकाराः उत्पद्यन्ते । अद्यतनस्य अध्ययनस्य अनुसारं दन्तक्षयः, दीर्घकालीनमूत्रपिण्डरोगः च सम्बद्धः भवितुम् अर्हति ।

सर्वेक्षणस्य निष्कर्षाः द मेनोपॉज सोसाइटी इत्यस्य पत्रिकायां मेनोपॉज इत्यत्र ऑनलाइन प्रकाशिताः सन्ति ।

स्त्रियाः ग्लोमेरुलर-छनन-वेगः तस्याः वृक्कस्य स्थितिं सूचयति । रजोनिवृत्तेः अनन्तरं कालान्तरे वृक्कस्य कार्यं न्यूनीभवति, प्रजननहार्मोनस्य न्यूनस्तरेन सह च सहसंबद्धं भवति । रजोनिवृत्तेः समये ये हार्मोन-परिवर्तनानि भवन्ति तेषां परिणामः अपि बहुधा उदरस्य मोटापेन भवति, यत् दन्तक्षयस्य वर्धितजोखिमेन सह सम्बद्धं भवति, दीर्घकालीनवृक्करोगस्य विकासाय पृथक् जोखिमकारकं भवति

वृक्करोगस्य परिणामाः अनेकाः सन्ति, यत्र अस्थि-हृदय-स्वास्थ्यस्य समस्यानां अनुभवस्य सम्भावना वर्धते । दन्तक्षयः, यः मुखस्य स्वास्थ्यस्य स्थितिं प्रतिबिम्बयति, सः प्रणालीगतरोगैः, यथा मधुमेहः, थायरॉयड् रोगः, अस्थिसौषिर्यं च सम्बद्धः अस्ति, स्वतन्त्रतया च आघातस्य वर्धितजोखिमेन सह सम्बद्धः अस्ति अत्यधिकदन्तक्षयः चर्वणं ​​वाक् च बाधितुं शक्नोति ।

पूर्वाध्ययनेन वृक्कस्य कार्यस्य दन्तगणनायाश्च सम्बन्धः चिह्नितः अस्ति । तथापि प्रायः ६५,००० प्रतिभागिनः सम्मिलितः अयं नवीनतमः अध्ययनः प्रथमः ज्ञायते यत् रजोनिवृत्तिपश्चात् महिलासु युगान्तरेषु दीर्घकालीनगुर्दारोगस्य दन्तक्षयस्य च सम्बन्धस्य मूल्याङ्कनं करोति तया निष्कर्षः कृतः यत् ग्लोमेरुलर-छनन-दरः, गुर्दा-कार्यस्य मापः, न्यूनातिन्यूनं २० (कुल-२८ मध्ये) प्रौढ-दन्ताः भवितुं महत्त्वपूर्णतया सम्बद्धः अस्ति, येन सूचितं भवति यत् दीर्घकालीन-गुर्दा-रोगः, दन्त-हानिः च महत्त्वपूर्णतया सम्बद्धः अस्ति, विशेषतः ६६ वर्षीयानाम् रजोनिवृत्ति-उत्तर-महिलानां मध्ये ७९ वर्षाणि यावत् ।

एतेषां निष्कर्षाणां द्वारेण ज्ञायते यत् दीर्घकालीनगुर्दारोगयुक्तानां रजोनिवृत्तिपश्चात्महिलानां खनिज-अस्थि-चयापचय-विकारस्य निवारणं प्रबन्धनं च दन्तक्षयस्य निवारणाय महत्त्वपूर्णम् अस्ति वृक्करोगस्य प्रगतेः सम्बोधनं अपि महत्त्वपूर्णम् अस्ति, यतः परिणामाः केवलं मुखस्य स्वास्थ्यात् परं बहुशरीरतन्त्राणि प्रभावितं कुर्वन्ति ।

सर्वेक्षणस्य परिणामाः "रजोनिवृत्तिपश्चात् महिलासु दीर्घकालीनगुर्दारोगः दन्तक्षयेन सह सम्बद्धः" इति लेखे प्रकाशिताः सन्ति ।

"एतत् अध्ययनं पुरातनगुर्दारोगस्य अस्थिचयापचयस्य च ज्ञातं कडिं प्रकाशयति। पुरातनगुर्दारोगयुक्तेषु रजोनिवृत्तिपश्चात्महिलेषु मुखस्य अस्थिस्वास्थ्यस्य च विषये अधिकं ध्यानं आवश्यकं भवति, तदतिरिक्तं गुर्दाकार्यस्य संरक्षणं लक्ष्यं कृत्वा सावधानीपूर्वकं प्रयत्नाः भवन्ति। तस्य विपरीतम्, मौखिकस्वास्थ्यं खिडकी अस्ति समग्रस्वास्थ्यस्य कृते, तथा च सर्वेषां युगस्य महिलानां कृते उत्तमं मुखस्वच्छता महत्त्वपूर्णा अस्ति" इति द मेनोपॉज सोसाइटी इत्यस्य चिकित्सानिदेशिका डॉ. स्टेफनी फौबियन् अवदत्।