नवीदिल्ली, रजतस्य मूल्यं गुरुवासरे १३० रुप्यकाणि न्यूनीकृत्य ८४,७३३ रुप्यकाणि प्रतिकिलोग्रामं यावत् अभवत् यतः प्रतिभागिनः स्वस्य दावान् न्यूनीकृतवन्तः।

बहुवस्तुविनिमयस्य विषये सितम्बरमासस्य वितरणार्थं रजतस्य अनुबन्धाः १३० रुप्यकाणि अथवा ०.१५ प्रतिशतं न्यूनीकृत्य २,१६३ लॉट् व्यावसायिककारोबारेषु ८४,७३३ रुप्यकाणि प्रतिकिलोग्रामाः अभवन्।

वैश्विकरूपेण न्यूयॉर्कनगरे रजतस्य मूल्यं ०.४२ प्रतिशतं न्यूनं भवति स्म, प्रति औंसं २९.८५ अमेरिकीडॉलर् इत्येव भवति स्म ।