नवीदिल्ली, अर्धसैनिकबलस्य कार्यं कुर्वतीनां केषाञ्चन महिलानां विरुद्धं यौन-उत्पीडकानां आरोपेण सीआरपीएफ-सङ्घस्य डी.आइ.

गृहमन्त्रालयेन केन्द्रीयलोकसेवाआयोगस्य (यूपीएससी) अनुशंसां स्वीकृत्य उपमहानिरीक्षकस्य खाजासिंहस्य विरुद्धं निष्कासनार्थं सूचना जारीकृता इति ते अवदन्।

अभियुक्ताधिकारिणः १५ दिवसेषु प्राप्तं repl विचार्य अन्तिमादेशाः निर्गताः भविष्यन्ति इति सूत्रेषु उक्तम्।

खजनसिंहः अस्मिन् विषये 's प्रश्नस्य प्रतिक्रियां न दत्तवान्।

वर्तमानकाले मुम्बईनगरे नियुक्तस्य अस्य अधिकारीणः विरुद्धं निष्कासनस्य सूचना अद्यैव जारीकृता यतः सीआरपीएफद्वारा कृते जाँचः यौन-उत्पीडन-आरोपेषु "दोषी" इति ज्ञातवान्।

सीआरपीएफ मुख्यालयेन आन्तरिकसमित्या निर्मितं जाँचप्रतिवेदनं स्वीकृत्य समुचितं अनुशासनात्मकं कार्यवाही कर्तुं यूपीएससी, एमएचए च प्रेषितम्। अतः यूपीएससी, एमएचए च खजनसिंहस्य विरुद्धं निष्कासनस्य आदेशं दत्तवन्तः इति सूत्रेषु उक्तम्।

अधिकारी न्यूनातिन्यूनं द्वयोः एतादृशयोः आरोपयोः सम्मुखीभवति अस्ति तथा च एकस्मिन् प्रकरणे निष्कासनस्य सूचना जारीकृता अस्ति। अन्यः अपि प्रकरणः प्रचलति इति सूत्रेषु उक्तम्।

खजनसिंहः देशस्य बृहत्तमस्य अर्धसैनिकबलस्य केन्द्रीय आरक्षितनीतिबलस्य मुख्यक्रीडापदाधिकारीरूपेण कार्यं कृतवान् । सः १९८६ तमे वर्षे सियोल एशियाईक्रीडायां २०० मीटर् बटरफ्लाई स्पर्धायां रजतपदकं प्राप्तवान् यत् १९५१ तमे वर्षात् अस्मिन् स्पर्धायां तैरणस्य भारतस्य प्रथमं पदकं आसीत्

सः पूर्वं आरोपाः अङ्गीकृत्य यौन-उत्पीडनस्य आरोपाः "अत्यन्तं मिथ्या" इति उक्तवान् आसीत्, "तस्य प्रतिबिम्बं दूषयितुं" च कृतवान् इति ।

प्रायः ३.२५ लक्षं कर्मचारिणः सन्ति इति सीआरपीएफ-सङ्घटनेन प्रथमवारं १९८६ तमे वर्षे महिलानां युद्धपङ्क्तौ प्रवेशः कृतः ।अस्मिन् वर्तमानकाले षट् सर्वमहिलादलानि सन्ति येषु समग्रबलं प्रायः ८,००० कर्मचारिणः सन्ति

अत्र क्रीडादिप्रशासनिकपक्षेषु महिलाकर्मचारिणः अपि सन्ति ।