बेङ्गलूरु, कर्नाटकस्य चलच्चित्रवाणिज्यसङ्घः सोमवासरे महिलाकलाकारैः सह एकां समागमं कृत्वा उद्योगे प्रचलितानां यौन-आदि-दुर्व्यवहारानाम् विषये चर्चां कृतवान्।

ततः पूर्वं केएफसीसी अध्यक्षः एन एम सुरेशः सूचितवान् यत् कर्नाटकराज्यमहिलाआयोगेन कर्नाटकचलच्चित्रव्यापारसङ्घं (केएफसीसी) तत् कर्तुं आहूता ततः परं सभा आहूता।

"राज्यमहिलाआयोगेन अस्मान् १३ सितम्बर् दिनाङ्के सभां आहूतुं पृष्टम्, परन्तु यतः उत्सवस्य समयः अस्ति, तथा च यतः जनाः शूटिंग् करिष्यन्ति तथा च तेषां समयसूचनायाः अनुकूलतायै अधिकसमयस्य आवश्यकता भवितुम् अर्हति, अतः वयं १६ सितम्बर् दिनाङ्के सभायाः आह्वानं कृतवन्तः। सेप्टेम्बरमासस्य कृते सभा आहूता अस्ति” इति सुरेशः अवदत्। ६ सितम्बर दिनाङ्के कथितम्।

तस्य मते, एषा समागमः उद्योगस्य सहमतिः प्राप्तुं साहाय्यं करिष्यति यत् अग्रिमः सोपानः किं भवेत् इति।