नवादा (बिहार) बिहारस्य मुख्यमन्त्री नीतीशकुमारः गुरुवासरे नवादामण्डले ३४ गृहेषु मशालप्रहारस्य निन्दां कृत्वा एडीजी (कानूनव्यवस्था) स्थले गत्वा अन्वेषणस्य निरीक्षणं कर्तुं आह।

पूर्वसायं मोफसिल् थानाक्षेत्रस्य मन्झीटोलायां ३१ गृहेषु आगजनीभिः अग्निप्रकोपः कृतः ततः परं पुलिसैः अद्यावधि प्रधानाभियुक्तः नन्दु पासवानसहिताः १५ जनाः गृहीताः।

पुलिसैः स्वकब्जे त्रीणि देशनिर्मितानि पिस्तौलानि, अनेकानि जीवितानि व्ययितानि च कारतूसानि, षट् मोटरसाइकिलानि च जप्तवन्तः।मुख्यमन्त्रीकार्यालयस्य एकः वरिष्ठः अधिकारी अवदत् यत्, "सीएम इत्यनेन एतस्य घटनायाः निन्दां कृत्वा पुलिसस्य अतिरिक्तमहानिदेशकं (कानूनव्यवस्था) स्थले एव अन्वेषणस्य निरीक्षणं कर्तुं निर्देशः दत्तः।

कुमारः सर्वेषां शङ्कितानां यथाशीघ्रं गृहीतुं आवश्यकतायाः विषये अपि बलं दत्तवान्।

"सीएम इत्यनेन बोधितं यत् ये कानूनं हस्ते गृह्णन्ति तेषां ग्रहणं दण्डः च अवश्यं भवति। सः राज्ये सर्वेभ्यः जिलादण्डाधिकारिभ्यः, पुलिस अधीक्षकेभ्यः च निर्देशं दत्तवान् यत् ते कानूनस्य शासनं प्रबलं भवतु इति सुनिश्चितं कुर्वन्तु" इति अधिकारी अवदत्।कुमारः सर्वेभ्यः डीएम-एसपीभ्यः अपि कारागारेषु अन्वेषणं कृत्वा अवैधकार्याणां जाँचं कर्तुं निर्देशं दत्तवान्।

बुधवासरे सायं भूमिविवादेन हिंसा आरब्धा स्यात् इति अन्वेषणैः सूचितम्।

नवादा-जिल्लादण्डाधिकारी आशुतोषकुमारवर्मा -महोदयाय अवदत् यत्, "जिल्लापुलिसः गृहाणि दग्धं कृतवन्तः इति आरोपेण प्रधान-आरोपिणः सहितं १५ जनान् गृहीतवन्तः। विशेष-अनुसन्धानदलस्य (SIT) गठनं कृतम् अस्ति, अवशिष्टानां संदिग्धानां ग्रहणार्थं अन्वेषणं च प्रचलति।अस्य घटनायाः सन्दर्भे १५ गृहीताः अभियुक्ताः सहितं २८ जनानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता इति सः अजोडत्।

वर्मा अवदत् यत् प्रायः ३४ गृहाणि एकेन समूहेन दग्धानि, येषु केचन अर्धपुक्काः आसन्। अन्वेषणेन ज्ञातं यत् २१ गृहाणि पूर्णतया नष्टानि, १३ गृहाणि आंशिकरूपेण क्षतिग्रस्तानि च।

सः अवदत् यत् अन्वेषणेन २९ वर्षीयः भूविवादः अस्य घटनायाः पृष्ठतः प्रेरणारूपेण ज्ञायते तथा च अधिकांशगृहाणि अनुसूचितजाति-जनजाति-समुदायस्य जनानां सन्ति।शस्त्रकानूनस्य, अनुसूचितजाति-जनजाति-अत्याचारस्य निवारण-अधिनियमस्य च अन्तर्गतं प्रकरणमपि पञ्जीकृतम् इति डीएमः अवदत्।

गृहेषु अग्निप्रकोपात् पूर्वं अभियुक्तः प्रारम्भे वायुतले गोलीं कृतवान् इति अपि शङ्का वर्तते इति सः अजोडत्।

"विस्थापितानां कृते खाद्यपैकेट्, पेयजलं च सहितं राहतसामग्रीः वयं प्रदास्यामः। पीडितानां कृते अस्थायी तंबूः स्थापिताः। मण्डलप्रशासनेन प्रत्येकस्य परिवारस्य कृते एकलक्षरूप्यकाणां राहतस्य प्रक्रिया अपि आरब्धा यस्य गृहाणि दग्धानि आसन्। येषां परिवारानां गृहाणि आंशिकरूपेण क्षतिग्रस्तानि सन्ति तेषां अपि प्रशासनात् राहतं प्राप्नुयुः" इति डी.एम.घटनायाः अनन्तरं नवादा-पुलिस-अधीक्षकः अभिनव-धीमानः अवदत् यत्, "मान्झी-टोला-नगरे अग्नि-सम्बद्धे सायं ७.१५ वादनस्य समीपे एकः कालः आगतवान् । पुलिसैः अग्निशामक-इञ्जिनैः सह शीघ्रमेव आगत्य अग्नि-ज्वलनं निवारितम्।

इदानीं एनडीए-सर्वकारस्य सत्ताधारी-गठबन्धन-साझेदारानाम् विपक्षस्य च मध्ये एतस्याः घटनायाः कारणात् राजनैतिक-स्लग्फेस्ट् उत्पन्नः अस्ति ।

काङ्ग्रेसनेता राहुलगान्धी, एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "नवादा-घटना बिहारे बहुजनानाम् अन्यायस्य भयानकं चित्रं प्रकाशयति। एषा घटना निद्रा-मोड-मध्ये स्थितं राज्यसर्वकारं जागृतुं अपि सफला न अभवत्।"एतादृशाः अराजकतावादीः तत्त्वाः भाजपा-सङ्घस्य एनडीए-सहयोगिनां च नेतृत्वे आश्रयं प्राप्नुवन्ति - ते भारतस्य बहुजनानाम् भयभीताः दमनं च कुर्वन्ति येन ते स्वसामाजिक-संवैधानिक-अधिकारस्य अपि आग्रहं कर्तुं न शक्नुवन्ति। तथा च, प्रधानमन्त्रिणः मौनम् अनुमोदनस्य मुद्रा अस्ति।" एतत् महत् षड्यंत्रम्" इति सः अपि अवदत् ।

राजदनेता तेजस्वी यादवः X इत्यत्र एकं पोस्ट् कृत्वा अवदत् यत्, "आदरणीयप्रधानमन्त्री नरेन्द्रमोदीजी, बिहारे भवतः डबलइञ्जिनसर्वकारेण दलितानां गृहेषु अग्निः प्रज्वलितः। अस्मिन् 'मंगलराज' विषये पीएम इत्यनेन कतिपयानि वचनानि अवश्यं वक्तव्यानि यथा यत् किमपि भवति तत् सर्वं सर्वशक्तिमान् ईश्वरस्य इच्छायाः कारणात् एव अस्ति तथा च एनडीए-नेतृणां अस्मिन् विषये नियन्त्रणं नास्ति।"

यादवः अवदत् यत् एनडीए-सङ्घस्य तृतीय-बृहत्तम-घटकस्य जदयू-पक्षस्य प्रमुखः नीतीशकुमारः एतादृशेषु घटनासु किमपि वक्तुं किमर्थं त्यक्तवान् इति अपि पीएम-महोदयेन वक्तव्यम्।केन्द्रीयमन्त्री जीतनराममञ्जी उक्तवान् यत्, "एतस्य घटनायाः सन्दर्भे अहं नवादा-नगरस्य डीएम-एसपी-इत्यनेन सह भाषितवान्। एषा अत्यन्तं निन्दनीयः घटना अस्ति। घटनायां सम्बद्धाः अधिकांशः अपराधिनः गृहीताः सन्ति, ये पलायिताः सन्ति ते शीघ्रमेव सलाखयोः पृष्ठतः स्थापिताः भविष्यन्ति।" ."

एनडीए-सङ्घस्य गठबन्धनसाझेदारस्य हिन्दुस्तानी आवाममोर्चा (सेक्युलर) इत्यस्य संस्थापकः २२ सितम्बर् दिनाङ्के अस्य स्थलस्य भ्रमणं करिष्यति इति अवदत्।

सः आरोपितवान् यत् विपक्षनेतारः अस्याः घटनायाः विषये नाट्यकलायां प्रवृत्ताः सन्ति।"विपक्षनेतारः प्रथमं दलितान् यातनाम् अयच्छन्ति ततः सर्वकारस्य कार्यशैल्याः विषये प्रश्नं कुर्वन्ति। नवादा-प्रसङ्गे गृहीतानाम् ९० प्रतिशतं जनाः कस्यापि जातिविशेषस्य सन्ति, राजद-समर्थकाः च सन्ति" इति सः आरोपं कृतवान्।

भाजपानेता उपमुख्यमन्त्री विजयकुमारसिन्हा इत्यनेन उक्तं यत्, "घटना अत्यन्तं निन्दनीयम् अस्ति... एतादृशी मानसिकता कदापि न प्रफुल्लितुं न अनुमन्यते। ये महादलितानां विरुद्धं एतादृशेषु कार्येषु लीनाः भवन्ति, जङ्गलराजं आनेतुं इच्छन्ति च ते न मुक्ताः भविष्यन्ति।" " " .

X विषये केन्द्रीयमन्त्री, लोकजनशक्तिपक्षस्य (रामविलासस्य) प्रमुखः च चिराग पासवानः एकस्मिन् पोस्ट् मध्ये लिखितवान् यत्, "नवादानगरस्य घटना अत्यन्तं लज्जाजनकं निन्दनीयं च अस्ति। एनडीए-सर्वकारस्य प्रमुखः मित्रपक्षः इति कारणतः अहं सीएम-महोदयात् आग्रहं करोमि।" नीतीश कुमार जी यत् अपराधिनः यथाशीघ्रं गृहीताः कृत्वा कठोरतमं दण्डं दत्तव्यं, पीडितानां आर्थिकसाहाय्यस्य च सर्वा सम्भवं प्रावधानं करणीयम्।"भविष्ये एतादृशं घटनां कर्तुं कोऽपि साहसं न करोति इति कारणेन अस्य विषये न्यायिकजाँचम् अपि आग्रहं करोमि इति सः अपि अवदत् ।