प्रस्ताविता यात्रा विभिन्ननगरेषु आयोजितस्य ग्लोबल बिजनेस सबमिट् (GIS) इत्यस्य भागः अस्ति। मुख्यमन्त्री मुम्बई-नगरस्य कोयम्बटूर-नगरस्य च भ्रमणं कृतवान् आसीत् ।

जे डब्ल्यू मैरियट् होटेल् इत्यत्र आयोजिते कोलकाता जीआएस इत्यस्मिन् प्रायः ३५० प्रतिनिधिनां आतिथ्यं भविष्यति, येषु ६० तः अधिकाः विशिष्टाः अतिथयः, अष्टाधिकदेशानां वाणिज्यदूतावासप्रतिनिधिः च सन्ति

कोलकाता देशस्य पूर्वभागे प्रमुखेषु औद्योगिककेन्द्रेषु अन्यतमम् इति मनसि कृत्वा, यत्र वस्त्रं, औषधं, इस्पातम् इत्यादिषु क्षेत्रेषु प्रमुखक्षमता अस्ति, मध्यप्रदेशसर्वकारेण नगरे स्थिताः सर्वेऽपि प्रमुखाः उद्योगिनः आमन्त्रिताः।

अस्मिन् सत्रे मुख्यमन्त्री कोलकातानगरस्य प्रमुखान् उद्योगिनः, निवेशकाः, व्यापारप्रतिनिधिभ्यः च मध्यप्रदेशे औद्योगिकवृद्धिः, निवेशकानुकूलनीतीः, निवेशस्य अनेकाः अवसराः च इति विषये अवगतं करिष्यति इति एकः अधिकारी अवदत्।

अस्य आयोजनस्य प्राथमिकं लक्ष्यं पश्चिमबङ्गस्य मध्यप्रदेशस्य च निवेशस्य अवसरान् प्रकाशयितुं व्यापारसम्बन्धान् सुदृढं कर्तुं च अस्ति।

एतासां समागमानाम् अतिरिक्तं मुख्यमन्त्री मध्याह्नभोजने रात्रिभोजने च शीर्षस्थैः उद्योगिभिः सह निवेशस्य अवसरानां विषये चर्चां कर्तुं अपि सम्बद्धः भविष्यति। सः मध्यप्रदेशस्य निवेशक-अनुकूल-औद्योगिकनीतिषु, सुदृढ-अन्तर्गत-संरचनासु च बलं दास्यति |

उद्योगविभागस्य अधिकारिणां मते एतयोः राज्ययोः मध्ये अनेके उद्योगाः, व्यापारसंस्थाः, कृषिजन्यपदार्थाः च व्यापारः भवति ।

"मध्यप्रदेशस्य सोयाबीनः, गोधूमः, अन्ये कृषिवस्तूनि इत्यादीनां उत्पादानाम् आग्रहः पश्चिमबङ्गदेशे अस्ति, यदा तु पश्चिमबङ्गदेशस्य जूट्, चायः, मत्स्यपदार्थाः च मध्यप्रदेशे लोकप्रियाः सन्ति" इति अधिकारी अजोडत्।