अस्मिन् सङ्ख्यायां गृहरक्षकाः, स्वच्छताकर्मचारिणः अन्ये च मतदानकर्मचारिणः आसन् ।

बलिया लोकसभाक्षेत्रस्य सिकंदरपुरक्षेत्रे एकस्मिन् बूथे अपि मतदाता मृतः इति सः अवदत्।

मतदानकक्षे स्थितः मतदाता रामबदनचौहानः बेहोशः भूत्वा स्वास्थ्यकेन्द्रं प्रति प्रेषितः यत्र वैद्याः तं मृतं घोषितवन्तः इति सः अपि अवदत्।

सर्वेभ्यः जिलादण्डाधिकारिभ्यः तत्तद निर्वाचनक्षेत्रेषु निर्वाचनकर्मचारिणां मृत्योः विषये प्रतिवेदनं दातुं निर्देशः दत्तः इति मुख्यकार्यकारी रिन्वा अवदत्।

जिलाप्रशासनस्य अधिकारिणः मृतानां कर्मचारिणां शवपरीक्षाप्रतिवेदनमपि प्रस्तूयन्ते इति सः अजोडत्।

निर्वाचनआयोगस्य आदेशानुसारं मृतानां निर्वाचनकर्मचारिणां परिवारजनानां कृते १५ लक्षरूप्यकाणां क्षतिपूर्तिः भविष्यति इति सः अवदत्।

रमाबाई अम्बेडकर-क्रीडाङ्गणे ईवीएम-इत्यस्य रक्षणं कुर्वन् एकः पीएसी-हवलदारः शनिवासरे लखनऊ-नगरे मृतः।

जेसीपी (कानूनव्यवस्था) उपेन्द्र अग्रवालः हवलदारस्य मृत्योः पुष्टिं कृत्वा उक्तवान् यत् स्थले कर्तव्यं कुर्वतां अधिकारिणां कृते कूलरादिसुविधाः उपलभ्यन्ते।

सः अवदत् यत् मृत्योः कारणं मृत्योः अनन्तरं निर्धारितं भविष्यति।

सप्तमे चरणे उत्तरप्रदेशस्य महाराजगञ्ज, गोरखपुर, कुशीनगर, देवरिया, बांसगांव (अनुसूचित जाति), घोसी, सलेमपुर, बलिया, गाजीपुर, चंदौली, वाराणसी, मिर्जापुर, राबर्ट्सगंज (अनुसूचित जाति) इत्यत्र मतदानं कृतम्।

अस्मिन् चरणे निर्वाचनआयोगेन मतदानकर्तव्यार्थं १,०८,३४९ निर्वाचनकर्मचारिणः नियोजिताः आसन् ।