लखनऊ, उत्तरप्रदेशे विद्युत्, सर्पदंशः, डुबने च एकदिने चतुःपञ्चाशत् जनाः मृताः इति राज्यस्य राहतआयुक्तस्य कार्यालयेन शुक्रवासरे उक्तम्।

बुधवासरे सायं ७ वादनतः गुरुवासरे सायं ७ वादनपर्यन्तं सर्वेषां मृत्युः अभवत् । अधिकांशः मृत्योः बुधवासरे विद्युत्प्रहारेन सह सम्बद्धः इति ते अवदन्।

प्रतापगढमण्डले अधिकतमं मृत्योः संख्या अभवत्, बुधवासरे विद्युत्प्रहारकारणात् १२ जनाः मृताः।

बुधवासरे सुल्तानपुरनगरे सप्तजनाः, चन्दौलीनगरे षट् जनाः च विद्युत्प्रहारकारणात् मृताः।

प्रयागराजे (बुधवासरे) फतेहपुरे (गुरुवासरे) चत्वारः जनाः विद्युत्प्रहारकारणात् प्राणान् त्यक्तवन्तः। बुधवासरे हमीरपुरे अपि विद्युत्प्रवाहकारणात् द्वौ जनाः मृताः।

यूपी राहत आयुक्तकार्यालयस्य वक्तव्यस्य अनुसारं बुधवासरे उन्नाव, अमेठी, इटावा, सोनभद्रा, फतेहपुर, प्रतापगढ इत्यत्र एकैकस्य, गुरुवासरे च प्रतापगढे, फठेपुरे च एकैकस्य जनानां मृत्युः अभवत्।

बुधवासरे डुबनघटनासु नव जनाः मृताः-- फतेहपुरे प्रतापगढे च त्रयः, एटानगरे द्वौ, बाण्डानगरे च एकः मृतः।

बुधवासरे अमेठी-सोनभद्रायां च सर्पदंशकारणात् एकैकस्य व्यक्तिस्य मृत्युः अभवत् इति वक्तव्ये उक्तम्।