सर्वेषां दृष्टिः प्रतिष्ठित कन्नौज-सीटं प्रति वर्तते यत्र समाजवादी पार्टी (सपा अध्यक्ष अखिलेश यादवः निर्वाचनं याचते।

अस्मिन् दौरस्य मैदानस्य अन्यः प्रमुखः अभ्यर्थी लखीमपुरखेरीतः प्रतिस्पर्धां कुर्वन् केन्द्रीयगृहराज्यमन्त्री अजयमिश्र तेनी अस्ति।

मतदान शाहजहांपुर, लखीमपुर खेरी, धौरहरा, सीतापुर हरदोई, मिश्रीख, उन्नाव, फर्रुखाबाद, इटावा (अनुसूचित जाति), कन्नौज, कानपुर, अकबरपुर एक बहराइच में होगा।

अस्मिन् चरणे पञ्च आरक्षितानि आसनानि शाहजहानपुर, हरदोई, मिश्रीख, इटावा, बहराइच् च सन्ति । अस्मिन् चरणे कुलम् १३० अभ्यर्थिनः निर्वाचने सन्ति ।

उत्तरप्रदेशस्य मुख्यनिर्वाचनपदाधिकारिणः नवदीपरिनवा इत्यस्य मते सर्वेषु १ निर्वाचनक्षेत्रेषु १.३१ कोटिः पुरुषमतदातारः १.१५ कोटिः महिलामतदातारः च सन्ति, तथा च ९४ तृतीयलिङ्गमतदातारः सन्ति

अस्मिन् चरणे कुलम् १३० अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति यत्र कन्नौज-सीटात् अधिकतमं १ प्रतियोगी भवति ।

13 निर्वाचनक्षेत्रेषु कन्नौजः सपाप्रमुखस्य भाजपासांसदस्य च स्थितस्य सुब्रतपाठकस्य च मध्ये प्रतिस्पर्धां द्रक्ष्यति, उन्नावनगरे वर्तमानभाजपा एम साक्षीमहाराजस्य पूर्वसांसदस्य सपा-प्रमुखस्य अन्नू टण्डनस्य विरुद्धं प्रतिस्पर्धा भवति।

टण्डन् २०१४ तमे वर्षे २०१९ तमे वर्षे साक्षीमहाराजस्य विरुद्धं काङ्ग्रेसस्य उम्मीदवाररूपेण प्रतिस्पर्धां कृतवान् आसीत् किन्तु उभयत्र पराजितः आसीत् । सा काङ्ग्रेस-टिकटेन उन्नाओ-लोकसभासीटं i २००९ तमे वर्षे जित्वा आसीत् ।

चतुर्थे चरणे निर्वाचनं कर्तुं गच्छन्तीनां १३ संसदीयक्षेत्राणां मध्ये भाजपायाः टिकटं दत्त्वा ११ उपविष्टानां सांसदानां विषये विश्वासः विरामः कृतः, यदा तु कानपुरतः रमेश अवस्थी, बहराइच (अनुसूचित जाति) सीटतः आनन्दकुमारः च नवीनाः उम्मीदवाराः स्थापिताः।

INDIA bloc इत्यस्मिन् सपा थि चरणे 11 लोकसभासीटेभ्यः उम्मीदवाराः स्थापिताः, यदा तु द्वयोः सीटयोः अभ्यर्थिनः स्थापिताः
(आलोक मिश्रा) तथा सीतापुर (राकेश राठौर) - काङ्ग्रेस के उम्मीदवार मैदान में हैं।

चार भाजपा प्रत्याशी - ९.
(लखीमपुर खेरी), रेखा वर्मा (धौरहरा), मुकेश राजपूत (फररुखाबाद) एवं देवेन्द्र सिंह भोल (अकबरपुर)
-trick, while राजेश वर्मा सीतापुरतः पञ्चम टेरस्य दृष्टिपातं कुर्वन् अस्ति।

अशोककुमार रावतः रामशंकरकथेरिया च क्रमशः मिश्रिक (अनुसूचितजाति) इटावा (अनुसूचितजाति) च चतुर्थं कार्यकालं प्रति दृष्टिपातं कुर्वन्तौ स्तः। हरदोई (अनुसूचित जाति)तः स्थितः सांसदः जयप्रकाशः उन्नावतः वर्तमानः साक्षी महाराजः लोकसभायां षष्ठं कार्यकालं याचते।

लोकसभायाः अतिरिक्तं ददरौलविधानसभाक्षेत्रे उण्डे शाहजहानपुरमण्डले अपि सोमवासरे उपनिर्वाचनं भविष्यति। द्वयोः महिलाप्रतियोगियोः सह कुलम् १० अभ्यर्थिनः निर्वाचनक्षेत्रे सन्ति।

विधानसभाक्षेत्रे ३.७३ लक्षं पञ्जीकृतमतदातारः सन्ति, येषु द्वौ लक्षौ पुरुषाः १.७३ लक्षं महिलाः च सन्ति, तथैव ५२ तृतीयलिङ्गमतदातारः सन्ति तत्र ३६१ मतदानकेन्द्राणि सन्ति यत्र ४३८ मतदानकक्षाः सन्ति, येषु ६५ महत्त्वपूर्णाः सन्ति ।