नवीदिल्ली [भारत], दिल्ली उच्चन्यायालयस्य न्यायाधीशः मनमीत प्रीतमसिंह अरोड़ा अवैधक्रियाकलापनिवारणकानूनस्य (यूएपीए) न्यायाधिकरणस्य नेतृत्वं करिष्यति यत् तमिलईलमस्य मुक्तिव्याघ्राणां (एलटीटीई) इति घोषयितुं पर्याप्तं कारणं अस्ति वा न वा इति निर्णयः अवैधः सङ्गतिः ।

तमिलईलमस्य मुक्तिव्याघ्राणां (LTTE) प्रतिबन्धस्य विस्तारस्य विषये गृहमन्त्रालयस्य (एमएचए) निर्णयस्य समीक्षा न्यायाधिकरणं करिष्यति यत् अवैधसङ्घरूपेण पञ्चवर्षपर्यन्तं भवति।

जूनमासस्य ५ दिनाङ्के जारीकृते अधिसूचनायां तमिलईलमस्य मुक्तिव्याघ्राः (LTTE) अवैधसङ्घः इति घोषितः इति उक्तम्।

"अधुना अतः अवैधक्रियाकलाप (निवारण) अधिनियमस्य, १९६७ (१९६७ तमस्य वर्षस्य ३७) धारा ४ उपधारा (१) सह पठितस्य धारा ५ उपधारा (१) द्वारा प्रदत्तानां अधिकारानां प्रयोगे... केन्द्रसर्वकारः एतेन दिल्ली उच्चन्यायालयस्य न्यायाधीशः सुश्री न्यायमूर्ती मनमीत प्रीतमसिंह अरोड़ा सहितं गैरकानूनी क्रियाकलाप (निवारण) न्यायाधिकरणस्य गठनं करोति, यत् तमिलईलस्य मुक्तिव्याघ्राणां घोषणार्थं पर्याप्तं कारणं अस्ति वा न वा इति निर्णयार्थं ( LTTE) इति अवैधसङ्घत्वेन" इति अधिसूचना पठिता ।

मे १४ दिनाङ्के केन्द्रेण भारतस्य प्रादेशिक-अखण्डतायाः कृते खतराम् उत्पन्नस्य अतिरिक्तं देशे विशेषतः तमिलनाडु-देशे पृथक्तावादी-प्रवृत्तिः पोषयितुं, तस्य समर्थन-आधारं वर्धयितुं च लिट्टे-सङ्घस्य उपरि स्थापितं प्रतिबन्धं पञ्चवर्षेभ्यः अपि विस्तारयितुं निर्णयः कृतः

जारीकृते अधिसूचनायां उक्तं यत् श्रीलङ्कादेशे २००९ तमे वर्षे मेमासे सैन्यपराजयानन्तरं अपि एलटीटीई ‘ईलम्’ इत्यस्य अवधारणां न परित्यज्य धनसङ्ग्रहप्रचारकार्यक्रमं कृत्वा गुप्तरूपेण ‘ईलम’कारणाय कार्यं कुर्वन् अस्ति तथा च अवशिष्टाः लिट्टे-नेतारः वा कार्यकर्तारः विकीर्णकार्यकर्तृणां पुनः समूहीकरणाय, स्थानीयतया अन्तर्राष्ट्रीयतया च संगठनस्य पुनरुत्थानस्य प्रयासान् अपि आरब्धवन्तः।

"एलटीटीई-समर्थकाः समूहाः/तत्त्वानि जनसमूहेषु पृथक्तावादीप्रवृत्तिं निरन्तरं पोषयन्ति तथा च भारते विशेषतः तमिलनाडुदेशे लिट्टे-पक्षस्य समर्थन-आधारं वर्धयन्ति, यस्य अन्ततः भारतस्य प्रादेशिक-अखण्डतायाः उपरि प्रबलः विघटनकारी प्रभावः भविष्यति। लिट्टे-सहानुभूति-जनाः निवसन्ति विदेशेषु तमिलजनानाम् मध्ये भारतविरोधी प्रचारं निरन्तरं प्रसारयन्ति येन भारतसर्वकारं लिट्टे-पक्षस्य पराजयस्य उत्तरदायी भवति, यस्य निरीक्षणं न क्रियते चेत् तमिलजनसङ्ख्यायां केन्द्रसर्वकारस्य भारतीयसंविधानस्य च प्रति द्वेषस्य भावः विकसितुं शक्यते, " सूचना पठिता ।