श्रीनगर, द नेशनल् कॉन्फ्रेंस तथा पीपुल्स् डेमोक्रेटिक पार्टी इत्यनेन २०१० तमे वर्षे दिल्लीनगरे एकस्मिन् कार्यक्रमे उत्तेजकं भाषणं दत्तं इति कारणेन लेखिका अरुन्धती रायः, कश्मीरस्य पूर्वप्रोफेसरः च कठोर यूएपीए इत्यस्य अन्तर्गतं अभियोजनस्य अनुमोदनस्य विषये स्वस्य असहमतिः प्रकटितवती अस्ति।

अधिकारिणां मते रायस्य तथा कश्मीरस्य केन्द्रीयविश्वविद्यालयस्य पूर्वप्रोफेसरस्य शेखशोकतहुसैनस्य विरुद्धं प्राथमिकीपत्रं नवीदिल्लीनगरस्य महानगरदण्डाधिकारिणः न्यायालयस्य आदेशानुसारं पञ्जीकृतः।

अस्य कदमस्य असहमतिं प्रकटयन् राष्ट्रियसम्मेलनेन संविधानस्य अनुच्छेदः १९ द्वारा गारण्टीकृतस्य प्रत्येकस्य नागरिकस्य वाक्स्वतन्त्रतायाः मौलिकस्य अधिकारस्य समर्थनस्य आवश्यकतायाः उपरि बलं दत्तम्।

"एनसी यूएपीए (अवैधक्रियाकलाप (निवारण)) अधिनियमस्य अन्तर्गतं लेखिका अरुन्धती रॉय तथा डॉ शेख शोकत हुसैन इत्येतयोः अभियोजनस्य दृढं असहमतिं प्रकटयति। असहमतिं दमनार्थं भाषणं अपराधीकरणं च कर्तुं आतङ्कवादविरोधी कानूनानां उपयोगः गहनतया चिन्ताजनकः अस्ति।" 'X' इति विषये एकस्मिन् पोस्ट् मध्ये उक्तवान्।

"इदमपि ज्ञातव्यं यत् कथितस्य भाषणस्य १४ दीर्घवर्षेभ्यः अनन्तरं एषा अनुमतिः प्रदत्ता अस्ति। तदन्तरवर्षेषु भाषणं सर्वं किन्तु विस्मृतं जातम्, जम्मू-क-सङ्घस्य वातावरणं न विकृतवान्" इति तत्र उक्तम्।

एनसी इत्यनेन उक्तं यत् एषः अभियोजनः सम्भवतः दर्शयितुं विहाय अन्यत् किमपि प्रयोजनं न साधयिष्यति यत् "भाजपा/सङ्घसर्वकारस्य कठोरदृष्टिकोणः अद्यतनकाले तेषां निर्वाचनविघटनस्य अभावे अपि परिवर्तनं न भविष्यति" इति।

दिल्लीस्य उपराज्यपालः वी के सक्सेना इत्यनेन शुक्रवासरे लेखिका अरुन्धती रॉय इत्यस्याः कश्मीरस्य पूर्वप्रोफेसरस्य च कृते २०१० तमे वर्षे अत्र एकस्मिन् कार्यक्रमे कथितरूपेण उत्तेजकभाषणानि दत्तस्य कारणेन कठोरस्य अवैधक्रियाकलापस्य (निवारणस्य) अधिनियमस्य अन्तर्गतं अभियोगं कर्तुं स्वीकृतिः दत्ता।

पीडीपी-प्रमुखः पूर्वमुख्यमन्त्री च जे-के-राज्यस्य पूर्वमुख्यमन्त्री महबूबा मुफ्ती इत्यनेन स्वीकृतिं "आश्चर्यजनकम्" इति उक्तम् ।

"विश्वप्रसिद्धा लेखिका, फासिज्मविरुद्धं शक्तिशालिनः स्वररूपेण उद्भूतः वीरः महिला च अरुन्धती रॉय इत्यस्याः कठोर यूएपीए-अन्तर्गतं बुकिंगं कृतम् इति आश्चर्यजनकम्" इति सा 'एक्स' इत्यत्र अवदत्।

पीडीपी प्रमुखः अवदत् यत् केन्द्रं "दण्डहीनतया मौलिकानाम् अधिकारानां उल्लङ्घनं कुर्वन् प्रकोपं" निरन्तरं कुर्वन् अस्ति।

महबूबा मुफ्ती इत्यनेन अपि उक्तं यत्, "कश्मीरतः पूर्वविधिप्रोफेसरस्य बुकिंग् करणं अपि कुण्ठायाः कार्यम् अस्ति।

तस्याः पुत्री, मीडियासल्लाहकारः च इल्टिजा मुफ्ती इत्यनेन उक्तं यत् रॉय इत्यस्य विरुद्धं यूएपीए-अन्तर्गतं अभियोगः भविष्यति यत् सः "जानुं मोचयितुं नकारयति इति साहसिकः स्वरः" इति ।

"तथापि चिन्ताजनकं यत् अस्मिन् कश्मीरदेशस्य विधिशास्त्रस्य पूर्वप्रोफेसरः डॉ. शेखशौकतः अपि अन्तर्भवति। भारतस्य किं भवति? एतत् देशं मुक्तहवाकारागारे अपि परिणमयितुं शक्नोति" इति सा X इत्यत्र अवदत्।

कथितं यत्, २०१० तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्के नवीदिल्लीनगरस्य एलटीजी-सभाशालायां 'आजादी - द ओन्ली वे' इति बैनरेण आयोजिते सम्मेलने रॉयः हुसैनः च उत्तेजकभाषणं कृतवन्तौ

अस्मिन् विषये प्राथमिकी कश्मीरस्य सामाजिककार्यकर्ता सुशीलपण्डितेन २०१० तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के कृतायाः शिकायतया पञ्जीकृता आसीत् ।