संयुक्तराष्ट्रसङ्घस्य, भारतेन संयुक्तराष्ट्रसङ्घस्य महासभायां एकस्मिन् प्रस्तावे परहेजः कृतः यत् रूसदेशः युक्रेनविरुद्धं आक्रमणं तत्क्षणमेव विरमतु, ज़पोरिझ्झिया-परमाणुविद्युत्संस्थानात् स्वस्य सैन्यं अन्यं च अनधिकृतं कर्मचारिणः तत्कालं निवृत्तं करोतु इति आग्रहं कृतवान्

१९३ सदस्यीयसंयुक्तराष्ट्रसङ्घस्य महासभा गुरुवासरे ९९ मतैः पक्षे, नवविपक्षे, ६० मतैः च मतदानात् पराजयेन च प्रस्तावम् अङ्गीकृतवती, येषु भारतः, बाङ्गलादेशः, भूटानः, चीनः, मिस्रः, नेपालः, पाकिस्तानः, सऊदी अरबः, दक्षिणाफ्रिका, श्रीलङ्का च सन्ति संकल्पस्य विरुद्धं मतदानं कृतवन्तः जनाः बेलारूस्, क्यूबा, ​​उत्तरकोरिया, रूस, सीरिया च सन्ति ।

‘जापोरिज्झिया परमाणुविद्युत्संस्थानसहितं युक्रेनदेशस्य परमाणुसुविधानां सुरक्षासुरक्षा च’ इति शीर्षकेण रूसदेशः “युक्रेनविरुद्धं आक्रमणं तत्क्षणमेव विरमतु, अन्तर्राष्ट्रीयमान्यताप्राप्तसीमासु युक्रेनदेशस्य क्षेत्रात् सर्वाणि सैन्यबलानि निःशर्तरूपेण निष्कासयितुं” आग्रहं कृतवान्

तया अपि आग्रहः कृतः यत् रूसः तत्कालं स्वसैन्यं अन्यं च अनधिकृतं कर्मचारिणः ज़ापोरिझ्झिया परमाणुविद्युत्संस्थानात् निष्कास्य तत्क्षणमेव संयंत्रं युक्रेनदेशस्य सार्वभौमसक्षमप्रधिकारिणां पूर्णनियन्त्रणे प्रत्यागत्य स्वस्य सुरक्षां सुरक्षां च सुनिश्चितं करोतु इति। युक्रेनदेशस्य महत्त्वपूर्ण ऊर्जासंरचनायाः विरुद्धं रूसदेशेन “आक्रमणानां तत्कालं निवृत्तिः” इति आह्वानं कृतम्, येन युक्रेनस्य सर्वेषु परमाणुसुविधासु परमाणुदुर्घटनायाः अथवा घटनायाः जोखिमः वर्धते

संकल्पस्य मसौदा युक्रेनदेशेन प्रस्तावितः, तस्य प्रायोजकः ५० तः अधिकैः सदस्यराज्यैः, यत्र फ्रान्स, जर्मनी, अमेरिका च सन्ति ।

तया मास्को इत्यनेन आह्वानं कृतम्, यावत् सः युक्रेनस्य जापोरिझ्झिया परमाणुविद्युत्संस्थानं यूक्रेनस्य सार्वभौमस्य सक्षमस्य च प्राधिकारिणां पूर्णनियन्त्रणे न प्रत्यागच्छति, तावत् यावत् अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी समर्थनं सहायता च मिशनं जापोरिज्झियानगरं प्रति समये सर्वेषु क्षेत्रेषु पूर्णतया च प्रवेशं प्रदातुं शक्नोति संयंत्रं ये परमाणुसुरक्षायाः सुरक्षायाश्च कृते महत्त्वपूर्णाः सन्ति येन एजेन्सी स्थले परमाणुसुरक्षासुरक्षास्थितेः विषये पूर्णतया प्रतिवेदनं दातुं शक्नोति।

संकल्पस्य मतदानात् पूर्वं मतदानस्य व्याख्याने रूसस्य प्रथमः उपस्थायिप्रतिनिधिः दिमित्री पोल्यान्स्की इत्यनेन उक्तं यत् महासभायाः “दुर्भाग्येन” बहवः दस्तावेजाः स्वीकृताः ये असहमतिः, राजनीतिकृताः, यथार्थतां न प्रतिबिम्बयन्ति च।

"भूलं मा कुरुत: अद्यतनस्य मसौदे पक्षे मतदानं कीव्, वाशिङ्गटन, ब्रुसेल्स्, लण्डन् च देशैः युक्रेन-सङ्घर्षं अधिकं वर्धयितुं तेषां नीतेः समर्थनस्य प्रमाणरूपेण गणयिष्यन्ति येन अन्तर्राष्ट्रीयसमुदायस्य एकेन विवेकपूर्णेन भागेन कृतानां पदानां हानिः भवति द्वन्द्वस्य शान्तिपूर्णं, स्थायित्वं, दीर्घकालीनसमाधानं च अन्वेष्टुम्” इति सः अवदत्।