तस्य प्रशिक्षणे भारतं २०२३ तमे वर्षे पुरुष-एकदिवसीय-विश्वकप-क्रीडायां, २०२३ तमे वर्षे विश्व-परीक्षा-चैम्पियनशिप-अन्तिम-क्रीडायां च उपविजेता अभवत्, तस्मिन् एव वर्षे एशिया-कप-विजयस्य अतिरिक्तं

अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां २४,१७७ रन-सङ्ग्रहं कृतवान् भारतस्य पूर्वकप्तानः द्रविडः एनसीए-क्रिकेट्-प्रमुखः अपि आसीत्, २०१८ तमस्य वर्षस्य अण्डर-१९ विश्वकपस्य मुख्यप्रशिक्षकरूपेण अपि विजयं प्राप्तवान्

"भारतसर्वकारः भारतरत्नेन तस्य सम्मानं करोति चेत् तत् उपयुक्तं स्यात्, यतः सः यथार्थतया एव अभवत्। वेस्ट् इन्डीज-देशे प्रसिद्धैः परदेश-श्रृङ्खला-विजयैः सह महान् खिलाडी, देशस्य कप्तानः च यदा तत्र विजयस्य वास्तविकरूपेण किमपि अर्थः आसीत्, विजयः अपि इङ्ग्लैण्ड्देशे केवलं तत्र टेस्ट्-क्रीडा-श्रृङ्खलायां विजयं प्राप्तवन्तः भारतीय-कप्तानत्रयेषु एव, राष्ट्रिय-क्रिकेट्-अकादमी-अध्यक्षस्य पूर्वभूमिकायां ततः वरिष्ठदलस्य प्रशिक्षकत्वेन च अद्भुतः प्रतिभा-संवर्धकः

"वर्षस्य पूर्वं भारतरत्नं समाजाय येओमनसेवां कृतवन्तः केभ्यः नेताभ्यः दत्तम् आसीत्। तेषां प्रखरसमर्थकाः अपि एतत् सहमताः भविष्यन्ति यत् तेषां प्रभावः अधिकतया तेषां दलस्य, देशस्य च भागे एव सीमितः आसीत् यत्र ते आगतवन्तः इत्यस्मात्‌।

"द्रविडस्य उपलब्धयः सर्वेषु दलपङ्क्तौ तथा जाति-पन्थ-समुदाययोः मध्ये आनन्दं दत्तवन्तः तथा च समग्रदेशाय अकथनीयं सुखं आनयत्। निश्चितरूपेण, तत् देशः दातुं शक्नोति सर्वोच्चप्रशंसां अर्हति। C'mon everybody, please join me in asking the Government भारतरत्नस्य एकस्य महान् पुत्रस्य राहुलशरदद्रविडस्य परिचयं कर्तुं भयानकं ध्वनितुं शक्यते, किं न?" रविवासरे मध्यदिनस्य कृते गावस्करः स्वस्तम्भे लिखितवान्।

सः द्रविडस्य क्रीडादिनेषु निस्वार्थभावस्य अपि प्रशंसाम् अकरोत्, यत् भारतीयदलस्य मुख्यप्रशिक्षकत्वेन तस्य समये अपि निरन्तरं वर्तते । "क्रीडाकाले द्रविडः यत्किमपि याचितं तत् करोति स्म । यदा दिवसस्य क्रीडायाः म्रियमाणनिमेषान् परितः भारतीयविकेट् पतति स्म तदा सः बल्लेबाजीं कर्तुं बहिः गच्छति स्म ।"

"न तस्य कृते रात्रौ रक्षकः सरलकारणात् यत् यदि सः शीर्षस्तरीयः बल्लेबाजः इति नाम्ना दिवसस्य तानि अन्तिमानि निमेषाणि क्रीडितुं न शक्नोति तर्हि निम्नक्रमस्य बल्लेबाजः कथं तत् कर्तुं अपेक्षितुं शक्नोति? यदा पृष्टः विकेटं धारयति स्म, सः एवम् करिष्यति स्म यतोहि तत् दलस्य चिन्तन-समूहस्य पिच-विपक्षस्य च अनुसारं अतिरिक्तं बल्लेबाजं वा गेन्दबाजं वा चिन्वितुं साहाय्यं करोति स्म ।

"तत् एव दल-उन्मुखं मनोवृत्तिः यत् सः दलस्य अन्तः प्रवर्तयति स्म तथा च यदि तत् निरन्तरं भवति तर्हि भारतीय-दलः अधिकानि ट्राफी-श्रृङ्खलाः च जिगीषति। तस्य शान्तिः अपि दलस्य उपरि मर्दितवान् स्यात् यथा तेषां कृते यथा दृश्यते स्म पाकिस्तानविरुद्धेषु निकटक्रीडासु अन्तिमक्रीडायां च यदा दक्षिणाफ्रिका क्रीडायाः सह पलायन्ते इव दृश्यते स्म तदा सः क्रिकेट्-उन्मत्तराष्ट्रस्य कृतज्ञतायाः सह उच्चस्थाने गतः” इति गवास्करः समाप्तवान्।