वाशिंगटन, जूनमासस्य २७ दिनाङ्के राष्ट्रपतिपदस्य वादविवादस्य डोनाल्ड ट्रम्पस्य लोकप्रियतायां किञ्चित् प्रभावः अवश्यमेव अभवत् इति अवलोक्य "सिख अमेरिकन्स् फ़ॉर् ट्रम्प" इत्यस्य प्रमुखः उक्तवान् यत् पूर्वराष्ट्रपतिस्य विजयः निर्वाचनं स्वतन्त्रं, न्याय्यं, कानूनी च अस्ति वा इति विषये निर्भरं भविष्यति।

"मम विचारेण अस्माकं समुदायः अतीव समर्थने अस्ति। मया राष्ट्रपति ट्रम्पस्य पक्षे बहु समर्थनं दृष्टम्। वयं राष्ट्रपति ट्रम्पस्य कृते धनसङ्ग्रहं कुर्मः। वयं शीघ्रमेव सम्मेलनं गच्छामः।" "Sikh Americans for Trump" इत्यस्य प्रमुखः, आगामिसप्ताहे मिल्वौकीनगरे रिपब्लिकनराष्ट्रीयसम्मेलनस्य (RNC) पूर्वं कथितम्।

देशस्य रिपब्लिकनप्रतिनिधिः मिल्वौकीनगरे चतुर्दिवसीयस्य आरएनसी-सम्मेलनस्य समये औपचारिकरूपेण ट्रम्पं ५ नवम्बर्-दिनाङ्के सामान्यनिर्वाचनार्थं स्वस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनं करिष्यति स्म वर्तमानराष्ट्रपतिः जो बाइडेन् डेमोक्रेटिकपक्षस्य अनुमानितः नामाङ्कितः अस्ति ।

"अस्मिन् समये वयं राष्ट्रव्यापीरूपेण अस्माकं दलं संयोजयिष्यामः, पश्चिमतटे अपि, न्यूयॉर्क-नगरे, टेक्सास्-नगरे, राष्ट्रपति-ट्रम्पस्य समर्थने" इति राष्ट्रपति-ट्रम्पस्य वित्त-समित्याम् नियुक्तः जासी, ट्रम्प-४७ इति अवदत्

"राष्ट्रपतिबाइडेन् इत्यस्य विषयेषु वयं सर्वे जानीमः ये तस्य गतचतुर्वर्षेभ्यः आसन्, परन्तु अतीव रोचकं आसीत् यत् द्रष्टुं ... अमेरिकनजनतायाः कृते, मीडियायाः च कृते, वादविवादस्य समये एतत् द्रष्टुं यत् राष्ट्रपतिः बाइडेन् स्वस्य मानसिकक्षमतां कियत् न्यूनीकृतवान् अस्ति तथा च तस्य विचारप्रक्रियाः, यत् सम्पूर्णे अतीव स्पष्टम् आसीत् परन्तु कथञ्चित्, अमेरिकनमाध्यमाः एकप्रकारेन तत् नियन्त्रयन्ति स्म, जनान् तस्य विषये न ज्ञापयन्ति स्म" इति सः प्रश्नस्य उत्तरे अवदत्।

"अतः अधुना वयं पश्यामः यत् राष्ट्रपति ट्रम्पस्य लोकप्रियतायां वादविवादस्य किञ्चित् प्रभावः अवश्यमेव अभवत्, परन्तु देशस्य समग्रस्थितिः, यथा महङ्गानि, अवैधप्रवासः, अस्मिन् समये अव्यवस्थितसीमा, आधारभूतसंरचना, हिंसा, अपराधः च यत् भवति अमेरिकादेशे, अपि च शून्यविदेशनीतिः यत्र अमेरिका इदानीं नेता नास्ति" इति सः अवलोकितवान् ।

"एतत् सर्वं बाइडेनस्य वादविवादप्रदर्शनस्य अतिरिक्तं तस्य शारीरिकमानसिकक्षमतायाः अतिरिक्तं प्रभावं कृतवान्। परन्तु पुनः मुख्यः विषयः अस्ति यत् राष्ट्रपतिः ट्रम्पः वादविवादे किं उक्तवान् यदा सः प्रश्नं पृष्टवान्, किं भवन्तः निर्णयं स्वीकुर्वन्ति ?

"यदि तत् भवति तर्हि आम्, राष्ट्रपतिः ट्रम्पः विजयी भविष्यति, यतः अमेरिकनजनता तदेव इच्छति। परन्तु यदि दलदलः सम्मिलितः अस्ति, अथवा गहनराज्यः सम्मिलितः अस्ति, अथवा निहितस्वार्थः सम्मिलितः अस्ति, तर्हि वयं न जानीमः यत् परिणामः किं गच्छति भवितुं" इति जस्सी अवदत् ।

तस्य मते अस्मिन् वर्षे ट्रम्पस्य कृते भारतीयसमुदायस्य, दक्षिण एशियाईसमुदायस्य, सिक्खसमुदायस्य च समर्थनं २०२० तमे वर्षे यत् आसीत् तस्मात् चतुर्गुणं अधिकं इव प्राप्तम्।

"अधुना जनाः मम समीपम् आगत्य वदन्ति, हे, वयं भवतः समर्थने भवितुम् इच्छामः। यत्र २०१६, २०२० च वर्षेषु मम समर्थनस्य आलोचना भवति स्म अथवा मम प्रति सर्वाणि नकारात्मकानि आगच्छन्ति स्म। अस्मिन् समये, तः जनाः समुदायः मम समीपं गत्वा मां पृच्छति यत्, हे, वयं राष्ट्रपति ट्रम्पस्य समर्थनं कर्तुम् इच्छामः" इति सः अवदत्।

"तत् च महत् परिवर्तनम्, यतोहि अस्माकं समुदायेन बाइडेनस्य चतुर्वर्षेषु अमेरिकादेशस्य क्षयः अमेरिकायाः ​​आधारभूतसंरचनायाः च क्षयः दृष्टः। अस्माकं अधिकांशः दक्षिण एशियानि लघुव्यापारेषु सन्ति, अपराधः च यः लघुव्यापारेषु प्रहारं कुर्वन् अस्ति।

"जनाः तां महङ्गानि, आप्रवासस्य अव्यवस्थां पश्यन्ति। एकतः अस्माकं सीमाः उद्घाटिताः सन्ति। अपरतः यदि भवान् एच्-१ बी (वीजा) अस्ति तर्हि भवतः अमेरिका भवितुं ४० वर्षाणि इव समयः स्यात् नागरिकः अतः देशः उल्टा अस्ति ट्रम्पः” इति जस्सी अवदत्।