प्रधानमन्त्री नरेन्द्रमोदी राघवापक्षाय (सपाप्रमुखः शरदपवारः, परन्तु एनडीए-पक्षे सम्मिलितुं 'सल्लाहं' दत्तवान्) इति स्पष्टीकृत्य भाजपा-वरिष्ठनेता अवदत् यत् १९७७ तः अद्यपर्यन्तं वयं दृष्टवन्तः यत् यदा कदापि शरदपवारस्य भवति भागः दुर्बलः भवति, सः काङ्ग्रेसेन सह विलीनः भवति ततः निर्गच्छति।

"शरद पवारः उक्तवान् आसीत् यत् सः पञ्चसु भिन्नचिह्नेषु निर्वाचनं प्रतिस्पर्धितवान्। यदि वयं तस्य राजनैतिकजीवनं पश्यामः तर्हि यदा कदापि तस्य दलं दुर्बलं जातम् तदा h काङ्ग्रेस-पक्षे सम्मिलितः, स्वस्थानं सम्यक् कृतवान्, ततः दलं त्यक्तवान्" इति फडणवी अवदत्।

सः अवदत् यत् पीएम मोदी पवारं काङ्ग्रेस-पक्षेण सह विलयं न कर्तुं, यत् i डुबन्तं जहाजं, अपितु एनडीए-सङ्घस्य सदस्यतां प्राप्तुं सल्लाहं दत्तवान्।

"शरदपवारः अवगतवान् यत् अजीतपवार-नेतृत्वेन एनसीपी-नामनिर्देशितः बारामती-सीट्-विजेता भविष्यति। अतः सः एकं वक्तव्यं कृतवान् यत् क्षेत्रीयदलानि जून-मासस्य ४ दिनाङ्कात् परं काङ्ग्रेस-सङ्गठनेन सह विलीनाः भवेयुः। अतः, सः निर्वाचनस्य परिणामं जानाति। पूर्वमेव भवान् डुबति , अधुना च त्वं डुबन्तं पोतं गच्छसि" इति फडनाविस् अवदत् ।

स्वपक्षतः पवारः भाजपा-नेतृत्वेन एनडीए-सङ्घस्य सदस्यतायाः सम्भावनाम् अङ्गीकृतवान् यत् "एतादृशाः जनाः येषां विश्वासः नास्ति i लोकतन्त्रे" सम्मिलितुं कोऽपि प्रश्नः नास्ति इति