सद्यः एव प्रदर्शितस्य जीवनस्य स्लाइस्-नाटकमालायां 'इण्डस्ट्री' इत्यस्मिन् राकेश-रमणस्य भूमिकां निर्वहन् चङ्की इत्ययं साझां कृतवान् यत्, "मम संघर्षशीलाः दिवसाः बहु भिन्नाः आसन्, कास्टिंग्-निर्देशकाः वा डिजिटल-माध्यमाः वा नासीत्, अतः अस्माभिः दीर्घकालं प्रतीक्षितव्यम् आसीत् निर्मातृणां कार्यालयानां पुरतः पङ्क्तिं स्थापयित्वा तेषां सम्मुखं कृत्वा छायाचित्रैः सह एल्बमानि दर्शयितुं प्राप्य अस्माभिः तेषां पुरतः नृत्यं कृत्वा लोकप्रियचलच्चित्रेषु दृश्यानि अपि अभिनयितव्यानि आसन्।

"इदं सुलभं नासीत्, परन्तु मजा आसीत्। अस्तु, ते मम संघर्षशीलाः दिवसाः आसन्। अहं अंशकालिकः हस्टलरः, अंशकालिकः च कारविक्रेता च आसम्, अतः तानि काराः परितः चालयितुं अवसरः प्राप्यते स्म। प्रतिदिनं, अहं भिन्नकारे आसीत्, निर्मातृणां कार्यालयं गच्छति स्म" इति १९८७ तमे वर्षे बहु-अभिनेता-चलच्चित्रेण 'आग ही आग' इत्यनेन अभिनयस्य आरम्भं कृतवान् चङ्की अवदत् ।

चङ्की इत्ययं 'उद्योग' इत्यस्मिन् सह-अभिनेतृभिः सह कार्यं कृत्वा स्वस्य अनुभवं अपि साझां कृतवान् यत् "एतया नूतन-पीढीयाः अभिनेताभिः सह कार्यं कृत्वा आनन्दः अभवत् । अहम् अधुना अवगच्छामि यत् न्यूनं अधिकं भवति । अहं मन्ये यत् तेषां सह कार्यं कृत्वा अहं विकासाय प्रेरितवान् । अहं लाभं प्राप्तवान् अस्मात् अनुभवात् महत् ज्ञानम् अहं उद्योगस्य अनेकानि, अनेकानि ऋतूनि प्रतीक्षामि।"

द वायरल् फीवर (TVF) इत्यनेन निर्मितः एषा श्रृङ्खला आयुष वर्मा (गगन अरोड़ा) इत्यस्य जीवनस्य परितः परिभ्रमति, यः एकः युवा महत्त्वाकांक्षी च पटकथालेखकः अस्ति, यतः सः नित्यं परिवर्तमानस्य चलच्चित्रक्षेत्रे स्वचिह्नं स्थापयितुं प्रयतते

अत्र गुनीतमोङ्गा, अंकिता गोराया, कुणालकपूरः, अभिषेक बनर्जी, अमितमसुरकरः, सुपर्णवर्मा, सुनीतरायः, सुमित अरोड़ा, प्रोसित् रायः च प्रमुखभूमिकासु अभिनयम् अकुर्वन् ।

'उद्योगः' अमेजन मिनीटीवी इत्यत्र प्रसारितः अस्ति।

कार्यमोर्चे चङ्की अन्तिमे समये २०२२ तमे वर्षे 'लिगर - साला क्रॉस्ब्रीड्' इति क्रीडा-एक्शन्-चलच्चित्रे दृष्टः, यस्मिन् विजय देवराकोण्डा, अनन्या पाण्डे च मुख्यरूपेण अभिनयम् अकरोत् ।