सीटीए इत्यस्य मतं यत् महत्त्वपूर्णा सभा तिब्बती स्वायत्ततायाः द्विपक्षीयः अमेरिकीसमर्थनं प्रकाशयति तथा च चीनसर्वकारस्य दलाईलामा-दूतानां च मध्ये संवादं प्रवर्धयति।

चीनीशासनस्य विरुद्धं असफलविद्रोहस्य अनन्तरं १९५९ तमे वर्षे मार्चमासे तिब्बततः पलायितः दलाईलामा ‘मध्यमार्गीय’ दृष्टिकोणे विश्वसिति, यस्य अर्थः तिब्बतस्य कृते साक्षात् स्वातन्त्र्यस्य अपेक्षया अधिका स्वायत्तता अस्ति ८८ वर्षीयः तिब्बती भिक्षुः उत्तरभारतीयहिमालयस्य धर्मशाला-उपनगरे स्थिते लघुविचित्रपर्वतस्थानके मैक्लिओड्गञ्ज-नगरे निर्वासने निवसति

अमेरिकीविधायकाः गतसप्ताहे तिब्बतस्य समर्थनं वर्धयितुं तिब्बत-चीनयोः दीर्घकालीनविवादस्य शान्तिपूर्णसमाधानं प्रति चीन-दलाई-लामा-योः मध्ये संवादं प्रवर्तयितुं द्विपक्षीय-विधेयकं पारितवन्तः। इदानीं राष्ट्रपतिः जो बाइडेन् इत्यस्मै गच्छति, यः एतत् कानूनरूपेण हस्ताक्षरं करिष्यति इति अपेक्षा अस्ति ।

स्पीकर एमेरिटा नैन्सी पेलोसी सहितं आगन्तुकानां विधायकानां बुधवासरे प्रातःकाले परमपवित्रेण दलाई लामा इत्यनेन सह प्रेक्षकवर्गः भविष्यति इति सीटीए-प्रवक्ता मंगलवासरे अवदत्।

सीटीए-अधिकारिणः मन्यन्ते यत् एकदा हस्ताक्षरिते रिजोल्व् तिब्बत-अधिनियमः तिब्बत-देशस्य जनानां प्रति अमेरिका-देशस्य दृढ-प्रतिबद्धतायाः सशक्त-पुनःपुष्टिः अस्ति |.

आगन्तुकसदनस्य विदेशकार्यसमितेः अध्यक्षः मैककोल् विधेयकस्य मूलप्रायोजकः अस्ति ।

विधेयकस्य समर्थनं कुर्वन् मेकौल् इत्यनेन उक्तं यत्, “अमेरिकादेशः प्राचीनकालात् एव तिब्बतदेशः चीनदेशस्य भागः इति कदापि न स्वीकृतवान् यथा सीसीपी (चीनी साम्यवादीदलः) मिथ्यारूपेण दावान् करोति अयं विधानः अमेरिकीनीतिं स्पष्टीकरोति, तिब्बतीजनानाम् अद्वितीयभाषा, धर्मः, संस्कृतिः च प्रकाशयति । अमेरिकीकूटनीतिं सीसीपी-प्रचारस्य विरुद्धं पश्चात् धक्कायितुं निर्देशयति । तदतिरिक्तं तिब्बतीजनानाम् स्वस्य भविष्ये वचनं भवतु इति सुनिश्चितं करोति” इति ।

“एतत् विधेयकं सीसीपी-पक्षस्य तिब्बतस्य अन्येषां लोकतान्त्रिकरूपेण निर्वाचितानाम् नेतारणाञ्च मध्ये संवादस्य आवश्यकतायाः उपरि बलं ददाति । कस्मिन् अपि संकल्पे तिब्बतीजनानाम् इच्छाः स्वरः च अवश्यमेव अन्तर्भवति...एतत् विधेयकं पारितं कृत्वा अमेरिकायाः ​​संकल्पः प्रदर्शयति यत् तिब्बते सीसीपी-सङ्घस्य यथास्थितिः स्वीकार्यः नास्ति तथा च अहं दलाईलामा-जनानाम् कृते दलाई-लामा-जनानाम् कृते तस्मात् महत्तरं सन्देशं वा उपहारं वा चिन्तयितुं न शक्नोमि तिब्बतस्य जनान् स्वस्य भविष्यस्य प्रभारी स्थापयितुं साहाय्यं कर्तुं यथाशीघ्रं राष्ट्रपतिस्य मेजं प्राप्तुं अस्य विधेयकस्य शीघ्रं पारितीकरणं” इति सः अवदत्।

अमेरिकीप्रतिनिधिमण्डलस्य यात्रा दलाईलामा इत्यस्य जानुभ्यां चिकित्सां कर्तुं अमेरिकादेशं प्रति योजनाकृतायाः यात्रायाः द्वौ दिवसौ पूर्वं भवति। परन्तु तस्य कार्यालयेन IANS इत्यस्मै उक्तं यत् भ्रमणकाले परमपवित्रस्य सार्वजनिकदर्शकसहितं सार्वजनिकसङ्गतिः न भविष्यति।

अमेरिकादेशं गन्तुं गच्छन् १४ तमे दलाई लामा जूनमासस्य २२ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच्-नगरे संक्षेपेण स्थगयिष्यति ।

कार्यक्रमानुसारं आगन्तुकप्रतिनिधिमण्डलं निर्वासितस्य तिब्बतीसंसदस्य विकासस्य, रचनायाः, कार्यस्य च विषये अवगतं भविष्यति।

तिब्बतीविषयाणां विशेषसमन्वयकस्य उपसचिवस्य उज्रा जेया इत्यस्य नेतृत्वे अमेरिकी उच्चस्तरीयप्रतिनिधिमण्डलेन सह आध्यात्मिकनेतुः पूर्वनिर्णयः समागमः २०२२ तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के अत्र अभवत्

तत् क्रमिकविशेषसमन्वयकानां धर्मशालस्य षष्ठं भ्रमणम् आसीत् ।

सीटीए-अनुसारं २००० तमे वर्षे जनवरीमासे सहायकसचिवः जूलिया टैफ्ट् धर्मशालायाः प्रथमा विशेषसमन्वयिका अभवत् । २००६ तमे वर्षे नवम्बरमासे उपसचिवः पाउला जे. २००९ तमे वर्षे उपसचिवः मारिया ओटेरो (तदा विशेषसमन्वयकरूपेण कार्यं कर्तुं निर्दिष्टा) राष्ट्रपतिबराक ओबामा इत्यस्य वरिष्ठसल्लाहकारस्य वैलेरी जैरेट् इत्यस्याः सह धर्मशालायाः यात्रायां गता

उपसचिवः सारा सेवाल् २०१४, २०१६ च वर्षेषु धर्मशालायाः भ्रमणं कृतवती ।

(विशाल गुलाती [email protected] पर सम्पर्क कर सकते हैं)