लॉस एन्जल्स, हॉलीवुडस्य दिग्गजः पौराणिकः च कथाकारः मोर्गन फ्रीमैन् सामाजिकमाध्यमेषु तस्य स्वरस्य अनधिकृतस्य एआइ संस्करणस्य आलोचनां कृत्वा स्वप्रशंसकानां प्रति कृतज्ञतां प्रकटितवान्।

विशिष्टस्वरस्य कृते प्रसिद्धः ८७ वर्षीयः "द शौशैङ्क् रिडेम्पशन", "वार आफ् द वर्ल्ड्स", "कोनन् द बर्बरियन" इत्यादीनां चलच्चित्रेषु कथनं कृतवान् अस्ति तथा च "कॉस्मिक् वॉयज्" तथा "स्लेवरी एण्ड्... the Making of America" ​​इति ।

द हॉलीवुड् रिपोर्टर् इत्यस्य अनुसारं फ्रीमैन् इत्यस्याः टिप्पणीः तदा अभवत् यदा कथितं यत् टिकटोक् उपयोक्ता अभिनेतुः भगिनी इति परिचयं दत्तवती तथा च तस्य स्वरस्य एआइ-जनितसंस्करणस्य कथनं दर्शयति इति कथ्यते इति कतिपयानि भिडियानि साझां कृतवती

“ए.आइ.-इत्यस्य अनधिकृतप्रयोगं आह्वयितुं भवतः सतर्कतायाः समर्थनस्य च कृते मम अविश्वसनीयप्रशंसकानां धन्यवादः। मम अनुकरणं कुर्वन् स्वरः।

“भवतः समर्पणं प्रामाणिकतां अखण्डतां च सर्वोपरि भवितुं साहाय्यं करोति। कृतज्ञ। #AI #scam #imitation #IdentityProtection” इति आस्कर-विजेता शुक्रवासरे X-पोस्ट्-मध्ये लिखितवान् ।

अधुना एव अभिनेत्री स्कारलेट् जोहानसनः कम्पनीं प्रति अनुज्ञापत्रं दातुं न अस्वीकृतवती इति कारणेन तस्याः स्वरस्य प्रतिलिपिं अनुकरणं च कृत्वा ओपनएआइ इत्यस्य विरुद्धं कानूनी कार्रवाईयाः धमकीम् अयच्छत्