नवीदिल्ली, उच्चप्रौद्योगिकीयुक्तकाचकम्पनी कॉर्निङ्ग् भारते मोबाईल उपभोक्तृविद्युत्-जीवनविज्ञानव्यापारेभ्यः वृद्धौ तेजीं अनुभवति इति कम्पनीयाः वरिष्ठः अधिकारी गुरुवासरे अवदत्।

मोटरवाहन-आप्टिकल्-फाइबर-व्यापारः देशे कम्पनीयाः सर्वाधिकं राजस्व-योगदानं करोति, वर्तमानकाले ।

थॉमस अल्वा एडिसनेन आविष्कृतस्य बल्बस्य कृते काचस्य आवरणं प्रदातुं व्यापारं आरब्धवान् कॉर्निङ्ग् इत्यनेन मोबाईलस्य कृते इलेक्ट्रॉनिक्स प्रदर्शनसंरक्षणकवरं, दूरदर्शनप्रदर्शनं, अर्धचालकनिर्माणं, अन्तरिक्षदूरबीणं यावत् प्रयोगशालानां, टीकानां इत्यादीनां कृते काच आधारितपैकेजिंगपर्यन्तं काचप्रौद्योगिकीप्रदानार्थं अनेकाः ऊर्ध्वाधराः कृताः .

"वयं भारते पारिस्थितिकीतन्त्रस्य स्थापनां प्रतीक्षामहे यत्र वयम् अधुना पश्यामः यत् वैश्विकक्रीडकाः पूर्वमेव स्मार्टफोननिर्माणार्थं पदचिह्नानि स्थापयन्ति, वयं च केवलं आपूर्तिशृङ्खलायाः भागः भवितुम् इच्छामः। भारतम् अधुना उदयमानः तारा भवति। वयं केवलं कर्तुम् इच्छामः कथायाः भागः भवतु," इति विभागस्य उपाध्यक्षः महाप्रबन्धकः च कॉर्निङ्ग् इन्टरनेशनल् गोखन डोरान् इत्यस्मै अवदत् ।

कम्पनी तमिलनाडुदेशे ऑप्टीमस इन्फ्राकॉम, भारत इनोवेटिव ग्लास (BIG) टेक्नोलॉजीज इत्यनेन सह संयुक्त उद्यमं स्थापयितुं 1,000 कोटिरूप्यकाणां निवेशं प्रतिबद्धवती अस्ति यत् मोबाईल उपभोक्तृ इलेक्ट्रॉनिक्सस्य कृते समाप्ताः कवर-ग्लास् भागाः निर्मातुं शक्नुवन्ति।

हैदराबादनगरे ५०० कोटिरूप्यकाणां प्रारम्भिकनिवेशेन जीवनविज्ञानक्षेत्रस्य कृते शीशीनां, ट्यूबानां च उत्पादनार्थं बोरोसिलिकेटकाच-एककं अपि स्थापयति।

भारतस्य, मध्यपूर्वस्य, आफ्रिकादेशस्य च प्रबन्धनिदेशकः अध्यक्षः च कॉर्निङ्गः सुधीर एन् पिल्लै इत्यनेन उक्तं यत् कम्पनीयाः हैदराबाद-संयंत्रं २०२५ तमस्य वर्षस्य प्रथमार्धे कार्यरतं भविष्यति, उत्तरार्धे च बिग टेक्नोलॉजीजः कार्यान्वितं भविष्यति।

"बिग् टेक् गोरिल्ला ग्लास फिनिशिंग् कृते अस्ति। अयं संयंत्रः ५००-१००० कार्यस्थानानि सृजति। वेलोसिटी शीशी निर्मातुं एसजीडी कॉर्निङ्ग् सुविधायां प्रायः ५०० जनाः कार्यरताः भविष्यन्ति" इति पिल्लई अवदत्।

सः अवदत् यत् कम्पनी पुणेनगरे स्वस्य ग्लोबल कैपेबिलिटी सेण्टर् आरब्धवती यस्य क्षमता १०० जनानां क्षमता अस्ति।

अस्मिन् वर्षे जीसीसी पुणे-नगरे प्रायः ५० जनाः भवेयुः, आगामिवर्षस्य अन्ते यावत् पूर्णक्षमतया सज्जं भवेत् इति पिल्लई अवदत् । सः अवदत् यत् भारते कॉर्निङ्ग्-संस्थायाः सर्वे व्यापाराः परिपक्वतायाः भिन्न-भिन्न-पदे सन्ति ।

पिल्लई इत्यनेन उक्तं यत् भारते कॉर्निङ्ग् इत्यस्य व्यवसाये ऑटोमोटिव् तथा ऑप्टिकल फाइबर वर्टिकल्स् सर्वाधिकं योगदानं ददति यदा तु देशे कम्पनीयाः कृते मोबाईल् उपभोक्तृ इलेक्ट्रॉनिक्स तथा जीवन विज्ञानं सर्वाधिकं द्रुतगतिना वर्धमानं वर्टिकल् भवितुम् अर्हति।