अहमदाबाद, नरेन्द्रमोदीसर्वकारः अत्यल्पकाले एव नक्सलजनानाम् उन्मूलनं करिष्यति इति केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे अवदत्।

छत्तीसगढे सुरक्षाबलेन २९ माओवादिनः गोलिकाप्रहारस्य एकदिनानन्तरं केन्द्रसर्वकारः आतङ्कवादस्य नक्सलस्य च विरुद्धं अविरामं कार्याणि कुर्वन् अस्ति इति सः विज्ञप्तौ अवदत्।

शाहः अवदत् यत्, "अहं विश्वासेन वक्तुं शक्नोमि यत् आगामिषु काले अपि नक्सल-विरुद्धं कार्याणि निरन्तरं भविष्यन्ति, मोदी-नेतृत्वेन च वयं अत्यल्पे काले एव नक्सलवादं स्वराष्ट्रात् उत्थापयिष्यामः।

गृहमन्त्री उक्तवान् यत् मासत्रयपूर्वं छत्तीसगरे भाजपासर्वकारस्य निर्माणात् आरभ्य ८० तः अधिकाः नक्सलजनाः समाप्ताः, १२ अधिकाः गृहीताः, १५० तः अधिकाः आत्मसमर्पणं च कृतवन्तः।

शाहः अवदत् यत् २०१४ तः माओवादीप्रभावितक्षेत्रेषु सुरक्षाबलानाम् बहूनां शिबिराणि स्थापितानि सन्ति।२०१९ तः एतादृशाः २५० शिबिराणि स्थापितानि, येन सुरक्षाशून्यतायाः समाप्तिः अभवत् इति सः अवदत्।

छत्तीसगढनगरे अद्यपर्यन्तं बृहत्तमे मुठभेने सुरक्षाकर्मचारिभिः मंगलवासरे कङ्केरमण्डले केचन वरिष्ठसदस्याः सहितं २९ नक्सलीजनाः गोलिकाभिः हताः।

वामपक्षीय-उग्रवादविरुद्धं राज्यस्य युद्धस्य इतिहासे एकस्मिन् एव मुठभेने माओवादिनः सर्वाधिकं प्राणघातकाः अभवन् ।

२०२४ तमे वर्षस्य आरम्भात् माओवादीनां दुर्गस्य बस्तार्-क्षेत्रे सुरक्षाबलैः सह पृथक् पृथक् बन्दुकयुद्धेषु ७९ यावत् नक्सलीजनाः मारिताः

घोर बन्दुकयुद्धे त्रयः सुरक्षाकर्मचारिणः अपि घातिताः अभवन्, तत्रैव बृहत् परिमाणेन शस्त्राणि जप्तानि इति अधिकारिणः अवदन्।