नवीदिल्ली, मोदीसर्वकारस्य केवलम् एकमेव मिशनम् अस्ति तथा च सः "युवानां निरवकाशं स्थापयितुं" इति काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे इत्यनेन मंगलवासरे बेरोजगारीविषये केन्द्रस्य विरुद्धं तीव्रप्रहारस्य आरोपः कृतः।

मोदीसर्वकारः बेरोजगारीविषये सिटीग्रुप् इत्यस्य सदृशानां स्वतन्त्रानां आर्थिकप्रतिवेदनानां खण्डनं कुर्वन् अस्ति किन्तु सः सर्वकारीयदत्तांशं कथं अङ्गीकुर्यात् इति खर्गे इत्यनेन विभिन्नप्रतिवेदनानां उद्धृत्य X इत्यत्र दीर्घरूपेण पृष्टम्।

"सत्यं तु एतत् यत् विगतदशवर्षेषु कोटियुवकानां स्वप्नानां भङ्गस्य एकमात्रं उत्तरदायी मोदीसर्वकारः अस्ति" इति सः आरोपितवान्।

खर्गे इत्यनेन उक्तं यत् नवीनतमाः सर्वकारीयदत्तांशः सर्वकारस्य दावान् विदारयति।

एनएसएसओ (राष्ट्रीयनमूनासर्वक्षणकार्यालयस्य) अनिगमितक्षेत्रस्य उद्यमानाम् वार्षिकसर्वक्षणस्य अनुसारं विनिर्माणक्षेत्रे २०१५ तः २०२३ पर्यन्तं सप्तवर्षेषु अनिगमित-इकायिकासु ५४ लक्षं कार्याणि नष्टानि इति सः अवदत्।

"२०१०-११ तमे वर्षे सम्पूर्णे भारते अनिगमितेषु, गैर-कृषि-उद्यमेषु १०.८ कोटिकर्मचारिणः कार्यरताः आसन्, यत् २०२२-२३ तमे वर्षे १०.९६ कोटिः जातम् - अर्थात् १२ वर्षेषु केवलं १६ लक्षं सीमान्तवृद्धिः" इति सः अवदत्

खर्गे इत्यनेन नवीनतमस्य आवधिकश्रमबलसर्वक्षणस्य (PLFS) उद्धृत्य उक्तं यत् नगरीयबेरोजगारीदरः ६.७ प्रतिशतं (Q4, FY24) अस्ति ।

"मोदीसर्वकारः ईपीएफओ-दत्तांशं दर्शयित्वा औपचारिकक्षेत्रे रोजगारजननस्य ढोलं ताडयति, परन्तु यदि वयं तत् आँकडा सत्यं कल्पयामः चेदपि २०२३ तमे वर्षे नूतनानां कार्याणां १०% न्यूनतां दृष्टवान्" इति सः अवदत्।

आईआईएम लखनऊ इत्यस्य प्रतिवेदने सर्वकारीयदत्तांशस्य विश्लेषणानन्तरं ज्ञायते यत् देशे बेरोजगारीवृद्धिः, शिक्षितानां मध्ये उच्चा बेरोजगारी, कार्यबलस्य महिलानां न्यूनभागीदारी च प्रचलिता इति खर्गे अवदत्।

सः अवदत् यत् मोदीसर्वकारः स्वतन्त्रान् आर्थिकप्रतिवेदनान् अङ्गीकुर्वति यतोहि ते तेषां "श्वेतप्रवेशस्य निर्लज्जं प्रयासं" उजागरयन्ति।

सीएमआईई (Centre for Monitoring Indian Economy) इत्यस्य अनुसारं देशे वर्तमानबेरोजगारीदरः ९.२ प्रतिशतं यावत् अभवत् इति सः अवदत्, महिलानां कृते १८.५ प्रतिशतं विशालः इति च अवदत्।

"आईएलओ-रिपोर्ट्-अनुसारं देशे ८३% बेरोजगाराः युवानः सन्ति । भारत-रोजगार-रिपोर्ट् २०२४-अनुसारं २०१२ तः २०१९ पर्यन्तं प्रायः ७ कोटि-युवकाः श्रम-बलं सम्मिलितवन्तः, परन्तु रोजगारस्य वृद्धिः शून्या अभवत् - केवलं ०.०१ एव %!" सः अपि अवदत्।

काङ्ग्रेसप्रमुखः अजीमप्रेमजीविश्वविद्यालयस्य २०२३ तमे वर्षे प्राप्तस्य प्रतिवेदनस्य अपि उल्लेखं कृतवान् यत् देशे २५ वर्षाणाम् अधः ४२.३ प्रतिशतं स्नातकाः बेरोजगाराः सन्ति।

"सिटीग्रुप् इत्यस्य नवीनतमप्रतिवेदनानुसारं भारते प्रतिवर्षं १.२ कोटिः रोजगारस्य आवश्यकता वर्तते, अपि च ७% सकलराष्ट्रीयउत्पादवृद्धिः अपि अस्माकं युवानां कृते पर्याप्तं रोजगारं सृजितुं न शक्नोति। मोदीसर्वकारस्य अन्तर्गतं देशे केवलं ५.८% एव औसतं प्राप्तम् सकलराष्ट्रीयउत्पादवृद्धिः" इति सः अवदत्।

खर्गे अवदत् यत्, "सरकारीकार्यं भवतु, निजीक्षेत्रं वा, स्वरोजगारं वा असंगठितक्षेत्रं वा - मोदीसर्वकारस्य केवलमेकं मिशनं 'युवानां निरवकाशं स्थापयतु' इति।

बेरोजगारीविषये सर्वकारे आक्रमणं कुर्वन्त्याः काङ्ग्रेसपक्षः रविवासरे सिटीग्रुप्-रिपोर्ट् उद्धृत्य आरोपं कृतवान् यत् मोदी-सर्वकारेण "तुगलकी-विमुद्रीकरणम्, त्वरितम्"-माध्यमेन रोजगार-सृजन-एमएसएमई-संस्थानां नाशं कृत्वा भारतस्य "बेरोजगारी-संकटम्" अधिकं वर्धितम् त्वरितजीएसटी, चीनदेशात् आयातः च वर्धमानः" इति ।