नवीदिल्ली, "इन् रिट्रीट्" इति चलच्चित्रनिर्मातुः मैसम अली इत्यस्य फीचर-पदार्पणं २९ तमे बुसान-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे (BIFF) एशिया-प्रीमियरं प्राप्स्यति

हिन्दी-लद्दाखी-भाषायाः चलच्चित्रं दक्षिणकोरियादेशे एशिया-विण्डोज-विभागे गाला-समारोहे प्रदर्शितं भविष्यति इति प्रेस-विज्ञप्ति-अनुसारम्।

मन्द-दहन-नाटकरूपेण बिलम् अङ्कितम्, "इन् रिट्रीट्" ५० वर्षीयस्य एकस्य पुरुषस्य अनुसरणं करोति, यः स्वभ्रातुः अन्त्येष्टिं त्यक्तवान्, यः पतने अन्ते लघुपर्वतनगरं गृहं प्रत्यागच्छति सः दहलीजस्य उपरि विलम्बं कृत्वा एकरात्रं अपि स्वस्य आगमनं विलम्बयति।

एफटीआईआई-विद्यालयस्य पूर्वविद्यार्थी अली इत्यनेन उक्तं यत् सः बुसान-नगरे चलच्चित्रस्य प्रदर्शनार्थं उत्सुकः अस्ति ।

“बुसान IFF इत्यत्र अस्माकं एशियाई प्रीमियरं भवति इति वस्तुतः अद्भुतम् अस्ति। मम अस्माकं च दलस्य कृते अस्य बहु अर्थः अस्ति यतः एशियायाः चलच्चित्रनिर्मातृणां कृते बुसान-आइएफएफ-संस्था सर्वाधिकं प्रतिष्ठितं स्थानम् अस्ति तथा च तेषां वर्षेषु किञ्चित् महान् प्रतिभा प्राप्ता अस्ति।

दक्षिणकोरियादेशस्य बुसाननगरे अस्माकं प्रदर्शनार्थं अहं उत्सुकः अस्मि, बुसान-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे चयनदलस्य कृते च कृतज्ञः अस्मि” इति चलच्चित्रनिर्माता विज्ञप्तौ उक्तवान् ।

"इन् रिट्रीट्" इत्यस्य विश्वप्रीमियरं मेमासे ७७ तमे कान्स् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे ACID कान्स् साइडबार कार्यक्रमे अभवत् ।

"कदाचित् पतने विलम्बेन शिशिरस्य प्रारम्भे च मध्ये कश्चन पुरुषः लघुपर्वतनगरं गृहं प्रत्यागच्छति। पञ्चाशत् वर्षाणि, सर्वदा अनुपस्थितः विलम्बेन च भ्रातुः अन्त्येष्टिं त्यक्त्वा सः पुरातनगृहस्य दहलीजस्य उपरि विलम्बं करोति - किं अधिकं आशां कर्तुं शक्नोति अन्यत् एकरात्रौ अपि तस्य आगमनं विलम्बयितुं" इति ७५ निमेषात्मकस्य चलच्चित्रस्य सारः पठितवान् ।

बुसान-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवः अक्टोबर्-मासस्य २ दिनाङ्कात् अक्टोबर्-मासस्य ११ दिनाङ्कपर्यन्तं भविष्यति ।