फायर रेस्क्यू विक्टोरिया (FRV) इत्यनेन एकस्मिन् वक्तव्ये पुष्टिः कृता यत् बुधवासरे डेरिमुट्-नगरे महत्त्वपूर्णरासायनिकविस्फोटेन विशालः अग्निः जातः ततः परं २० अग्निशामकाः पञ्च उपकरणानि च अद्यापि घटनास्थले कार्यं कुर्वन्ति।

"घटना नियन्त्रणे एव अस्ति किन्तु संरचनात्मक-अखण्डतायाः, स्थल-दूषणस्य च चिन्तायाः कारणात् दुर्गमक्षेत्रेषु अद्यापि उष्णस्थानानि सन्ति। आगामिषु २४ घण्टेषु एफआरवी-दलानि उष्णस्थानानि दमनं करिष्यन्ति, अद्यापि दह्यमानस्थानेभ्यः तापं बहिः नेष्यन्ति" इति अवदत् अधिकारः ।

एफआरवी अन्वेषकाः वर्कसेफ्, विक्टोरियापुलिस इत्यनेन सह अस्य घटनायाः अन्वेषणार्थं कार्यं कुर्वन्ति, यदा तु अग्निप्राधिकरणस्य अनुसारं वर्तमानकाले अग्निः संदिग्धः इति कोऽपि संकेतः नास्ति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

एफआरवी-उपायुक्तः जोश फिशर् इत्यनेन उक्तं यत् अधिकारिणः सप्ताहान् न चेत् दिवसान् यावत् घटनास्थले एव तिष्ठन्ति।

"एतत् जटिलं खतरनाकं च वातावरणम् अस्ति, अस्याः घटनायाः सह सम्बद्धाः बहवः खतराणि सन्ति अतः वयं अत्यन्तं सावधानतां, सावधानी च गृह्णामः यतः वयं घटनायाः समयात् भविष्ये च अस्माकं अग्निशामकानाम् कृते तानि जोखिमानि प्रबन्धयामः" इति फिशर् अवदत् .

बुधवासरे स्थानीयसमये प्रायः ११:२० वादने एषा घटना अभवत्। आपत्कालीनसेवाः डेरिमुट्-नगरस्य स्वान्-ड्राइव्-इत्यत्र एकस्मिन् कारखाने त्वरितरूपेण गतवन्तः, यस्मिन् मट्टीतेला, ईंधनम्, मिथाइल-स्पिरिट्, इथेनल्-इत्यादीनां रसायनानां श्रेणी आसीत्

एकस्य विशालस्य विस्फोटस्य अनन्तरं तस्मिन् स्थले ज्वालाः उद्भूताः, यत्र डेरिमुट्-नगरस्य पारं पूर्वदिशि विषाक्तधूमः प्रवहति स्म ।

शुक्रवासरपर्यन्तं पर्यावरणसंरक्षणप्राधिकरणेन (EPA) विक्टोरिया इत्यनेन अद्यतनं कृतं यत् जलमार्गेषु अधिकं पर्यावरणक्षतिं निवारयितुं प्रमुखं ध्यानं वर्तते यतः अधिकं दूषितं अग्निजलं क्षेत्रात् दूरं पम्पं कृत्वा निष्कासनार्थं गृहीतं भवति।

"तत्र जलस्य सम्पर्कं परिहरितुं ईपीए-सल्लाहः स्थापितः एव अस्ति। अस्मिन् स्तरे" इति पर्यावरणनियामकः अवदत्, धूमः इदानीं किमपि जोखिमं न जनयति इति अपि जनसामान्यं आश्वासितवान्।

स्थानीयमाध्यमेषु ज्ञातं यत् औद्योगिकसुविधायाः संचालनं रसायनमिश्रणनिर्मातृसंस्थायाः एसीबीसमूहेन कृतम् आसीत्, यत्र गतवर्षे रासायनिकविस्फोटेन एकः श्रमिकः मृतः।