नवीदिल्ली, द स्कूल आफ् ओपन लर्निङ्ग् २०२४-२०२ शैक्षणिकसत्रे ८.५ सञ्चितश्रेणीबिन्दुसरासरी (सीजीपीए) प्राप्तुं छात्राणां कृते शतप्रतिशतम् शुल्कमाफीं प्रदास्यति इति तस्य निदेशकः पायल मागो सोमवासरे अवदत्।

अत्र ६२ तमे स्थापनादिवससमारोहे o the School of Open Leaning इत्यस्य सम्बोधने सा एतां घोषणां कृतवती।

छात्राणां प्रश्नान् सम्बोधयितुं एसओएलद्वारा एकं काल-केन्द्रं आरभ्यते इति अपि सा घोषितवती।

छात्राणां कौशलं वर्धयितुं कौशलकेन्द्रं अपि कार्यरतं भविष्यति येन ते कार्यसज्जाः भवेयुः इति सा अजोडत्।

इस कार्यक्रम में उपाध्यक्ष जगदीप धनखर, दिल्ली विश्वविद्यालय के कुलपति योगेश सिंह आदि गणमान्य लोग उपस्थित रहे।