मुम्बई, वित्तीयराजधानीयां द्रुतपारगमनव्यवस्थायाः प्रमुखगलियारे मुम्बईमेट्रोलाइन् ३ परियोजनायाः कृते ४,६५७ कोटिरूप्यकाणां ऋणस्य पञ्चमं अन्तिमं च भागं प्रदातुं जापानी अन्तर्राष्ट्रीयसहकारसंस्थायाः शुक्रवासरे सम्झौते हस्ताक्षरं कृतम्।

एतेन जापानीसरकारीसंस्थायाः एमएमआरसी-सञ्चालितस्य ३३.५ किलोमीटर्-परिमितस्य पूर्णतया भूमिगतस्य मेट्रो-रेखायाः वित्तपोषणं सम्पन्नम् अस्ति, या दक्षिणमुम्बई-नगरस्य कोलाबा-नगरं बान्द्रा-नगरं, पश्चिम-उपनगरे अन्धेरी-नगरस्य (पूर्व)-सीईपीजेड्-नगरं च संयोजयति

आर्थिककार्याणि विभागस्य अतिरिक्तसचिवः मनीषा सिन्हा तथा भारते जापानस्य राजदूतः हिरोशी सुजुकी इत्यनेन ऋणसम्झौते हस्ताक्षरं कृतम्।

मुम्बईमेट्रोरेलनिगमेन विज्ञप्तौ उक्तं यत्, पञ्चमखण्डस्य जाइका ऋणसम्झौतेन जापानी येन् ८४ अरब (४,६५७ कोटिरूप्यकाणि) राशिः मेट्रो लाइन् ३ इत्यस्य वित्तपोषणं सम्पन्नं भवति।

प्रथमखण्डस्य सम्झौता २०१३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ७ दिनाङ्के हस्ताक्षरिता इति विज्ञप्तौ उक्तम् ।

भारतसर्वकारस्य अनुमोदनानुसारं २९ फरवरी २०२४ दिनाङ्के मुम्बईमेट्रो लाइन् ३ इत्यस्य संशोधितपरियोजनाव्ययः ३७,२७६ कोटिरूप्यकाणि अस्ति यत्र ५७.०९ प्रतिशतं जाइका ऋणं २१,२८० कोटिरूप्यकाणि भवति।

एमएमआरसी इत्यनेन उक्तं यत् ऋणसम्झौतेः अन्तिमपक्षे हस्ताक्षरं भारते विशेषतः मुम्बईदेशे मेट्रोपरियोजनानां प्रति जाइका इत्यस्य अपरिवर्तितप्रतिबद्धतां रेखांकयति।

एमएमआरसी-संस्थायाः निदेशकः (योजना-अचल-सम्पत्-विकासः/एनएफबीआर) आर रमणा अवदत् यत्, "मेट्रो-परियोजनायाः आरम्भात् एव जाइका अमूल्यः भागीदारः अस्ति, यः शीघ्रमेव परिचालनं प्रति तस्य प्रगतेः निरन्तरं सहायतां करोति

समाप्तेः अनन्तरं २७ स्टेशनैः सह अयं भूमिगतगलियारा षट् व्यापारजिल्हान्, ३० शैक्षिकसंस्थाः, ३० मनोरञ्जनसुविधाः, घरेलुः अपि च अन्तर्राष्ट्रीयविमानस्थानकस्थानकानि च संयोजयिष्यति तथा च प्रतिदिनं १६ लक्षाधिकयात्रिकाणां परिवहनस्य क्षमता अस्ति इति एमएमआरसी-अनुसारम्।