मुम्बई, मुम्बई न्यायालयेन रविवासरे २९ मे पर्यन्तं पुलिसनिग्रहः विस्तारितः o विज्ञापनसंस्थायाः निदेशकः भवेश भिण्डे यया अत्र घाटकोपारक्षेत्रे पतित्वा १७ जनानां प्राणाः गताः इति होर्डिन् स्थापितः आसीत्।

भिण्डे इत्यस्य विज्ञापनसंस्था मे/एस ईगो मीडिया प्राइवेट् लिमिटेड् इत्यनेन मा १३ दिनाङ्के धूलतूफानस्य वर्षाणां च समये पेट्रोलपम्पे पतितं विशालं संग्रहणं प्रबन्धितम्।

यथा भिण्डे घटनायाः अनन्तरं पलायितः, तथैव पुलिसैः तस्य विरुद्धं भारतीयदण्डसंहितायां धारा ३०४ इत्यस्य अन्तर्गतं हत्यायाः परिमाणं न भवति इति दोषपूर्णहत्यायाः आरोपः पञ्जीकृतः।

सः मे १६ दिनाङ्के राजस्थानस्य उदयपुरे गृहीतः, नगरम् आनीतः ।

तदनन्तरं भिण्डे इत्यस्य २६ मेपर्यन्तं पुलिसनिग्रहे स्थापितः।

रविवासरे अस्य प्रकरणस्य अन्वेषणं कुर्वती अपराधशाखा भिण्डे इत्यस्य पूर्वनिग्रहस्य अन्ते महानगरदण्डन्यायालयस्य समक्षं प्रस्तुतवती।

नगरेण फर्मेण स्थापितानां अन्येषां होर्डिङ्ग्-विषये अपि जिज्ञासां कुर्वन् अस्ति इति आधारेण तस्य अधिकं रिमाण्डं याचितवान् ।

अपि च, विज्ञापनफलकस्थापनसम्बद्धः वित्तीयपक्षः अपि अन्वेषणस्य अधीनः आसीत् इति पुलिसैः उक्तम्।

अभियुक्तानां कृते उपस्थितः अधिवक्ता रिजवान मर्चन्ट् इत्यनेन तस्य विरोधः कृतः यत् एफआई केवलं पतितस्य संग्रहणस्य विषये एव अस्ति।

उभयपक्षस्य श्रवणं कृत्वा न्यायालयेन भिण्डे इत्यस्य पुलिस-अभिरक्षणस्य अवधिः मे-मासस्य २९ दिनाङ्कपर्यन्तं विस्तारिता ।

बृहन्मुम्बईनगरपालिकायाः ​​अनुसारं तया संग्रहणस्य अनुमतिः न दत्ता आसीत् ।