मुम्बई, मुम्बई सीमाशुल्केन छत्रपतिशिवाजीमहारा अन्तर्राष्ट्रीयविमानस्थानके विगतदिनद्वये ४.८१ कोटिरूप्यकाणां मूल्यस्य ८.१ किलोग्रामात् अधिकं सुवर्णं जप्तम् इति सोमवासरे एकः अधिकारी अवदत्।

मुम्बई सीमाशुल्कक्षेत्र-तृतीयस्य विमानस्थानक-आयुक्तस्य अधिकारिणः शनिवासरे रविवासरे च नगरस्य विमानस्थानकं अवतरितानां यात्रिकाणां विषये विशिष्टसूचनानाम् आधारेण एतत् कार्यं कुर्वन्ति इति अधिकारी अवदत्।

षट् यात्रिकाः, ये स्ववस्त्रेषु, निजभागेषु च सुवर्णं निगूढवन्तः, ते गृहीताः इति सः अवदत्।

१२ पृथक् प्रकरणेषु ४.८१ कोटिरूप्यकाणां मूल्यं ८.१ किलोग्रामाधिकं सुवर्णं जप्तम् इति अधिकारी अवदत्।

एकस्मिन् प्रकरणे एकः यात्री स्वस्य गुदायां अण्डाकारस्य गुदायां सुवर्णमोमं निगूढवान् आसीत्, अन्यस्मिन् प्रकरणे तु यात्रिकस्य शरीरे सुवर्णशृङ्खला, रोडियम-लेपितः लटकनः, लॉकेट् च प्राप्तः इति सः अवदत्।