नवीदिल्ली, मुथूत वित्तस्य सूक्ष्मवित्तशाखा, बेलस्टार सूक्ष्मवित्तलिमिटेड, o रविवासरे प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) माध्यमेन १३०० कोटिरूप्यकाणां संग्रहणार्थं पूंजीबाजारनियामकसेबी इत्यत्र प्रारम्भिकपत्राणि दाखिलानि।

चेन्नई-आधारितस्य संस्थायाः आईपीओ 1,000 कोटिरूप्यकाणां इक्विटी-शेयरस्य ताजा-निर्गमनस्य, इन्वेस्टो-शेयरधारकैः 300 कोटिरूप्यकाणां विक्रय-प्रस्तावस्य (OFS) च संयोजनम् अस्ति इति रेड हेरिंग-प्रोस्पेक्टसस्य मसौदे (DRHP) अनुसारम्।

ओएफएसस्य भागरूपेण डेनमार्कदेशस्य सम्पत्तिप्रबन्धनसंस्थायाः एमएजे इन्वेस्ट् इत्यस्य लक्ष्यं १७५ कोटिरूप्यकाणां कृते शेयरविक्रयणं भवति, तदनन्तरं अरुम होल्डिङ्ग्स् लिमिटेड् (९७ कोटिरूप्यकाणि, अगस्ता इन्वेस्टमेण्ट्स् जीरो प्राइवेट् लिमिटेड् (२८ कोटिरूप्यकाणि) च अस्ति

मेज इन्वेस्ट् इत्यनेन प्रथमवारं २०१८ तमे वर्षे बेल्स्टार माइक्रोफाइनेन्स् इत्यस्मिन् निवेशः कृतः आसीत्, पुनः २०२२ तमे वर्षे च ।

सम्प्रति मुथूट् फाइनेन्स्, यः एकः प्रवर्तकः अस्ति, तस्य बेल्स्टार माइक्रोफाइनेन्स् इत्यस्मिन् ६ प्रतिशतात् किञ्चित् अधिकं भागः अस्ति ।

760 कोटिरूप्यकाणां नूतनमुद्देयात् प्राप्तस्य आयस्य उपयोगः अग्रे ऋणं प्रति भविष्यस्य पूंजी आवश्यकतानां पूर्तये भविष्यति तथा च शेषराशिः सामान्यनिगमप्रयोजनार्थं ख उपयुज्यते।

बेल्स्टार सूक्ष्मवित्तः, एकः गैर-बैङ्किंगवित्तकम्पनी - सूक्ष्मवित्तसंस्था (NBFC-MFI), ऋणपदार्थानाम् विस्तृतश्रेणीं प्रदाति, यथा सूक्ष्मउद्यमलघुउद्यमः, उपभोक्तृवस्तूनि, उत्सवः, शिक्षा, आपत्कालीनऋणानि च

अपि च, तस्य ऋणदानप्रतिरूपं मुख्यतया 'स्व-सहायतासमूहस्य' (SHG मॉडल्, यत् 31 दिसम्बर 2023 यावत् कुलऋणविभागस्य 57 प्रतिशतं भागं भवति, इत्यस्य परितः केन्द्रितम् अस्ति

२०२३ तमस्य वर्षस्य डिसेम्बरमासे समाप्तस्य नवमासस्य कृते सूक्ष्मवित्तसंस्थायाः २३५ कोटिरूप्यकाणां लाभः अभवत्, यस्य राजस्वं १२८३ कोटिरूप्यकाणि अभवत् ।

कम्पनीयाः सार्वजनिकमुद्दायाः प्रबन्धनार्थं आईसीआईसीआई सिक्योरिटीज, एक्सिस कैपिटल, एचडीएफसी बैंक्, एसबीआई कैपिटल मार्केट्स् च पुस्तकसञ्चालनस्य प्रमुखप्रबन्धकरूपेण नियुक्ताः सन्ति