ऐजोल, मिजोरम मुख्यमन्त्री लालदुहोमा शुक्रवासरे अवदत् यत् केन्द्रस्य तत्कालीनस्य भूमिगतस्य मिजोराष्ट्रीयमोर्चस्य (एमएनएफ) च शान्तिं कर्तुं सः आईपीएस-अधिकारिणः रूपेण राजीनामा दत्तवान्।

ऐतिहासिकशान्तिसम्झौतेः हस्ताक्षरस्य वार्षिकोत्सवे मिजोभाषायाः 'रेम्ना नी' इत्यस्य उत्सवं सम्बोधयन् लालदुहोमा इत्यनेन उक्तं यत् सः १९८४ तमे वर्षे पूर्वपीएम इन्दिरागान्धी इत्यस्य पूर्व-एमएनएफ-अध्यक्षस्य च लालडेङ्गायाः आज्ञानुसारं आईपीएस-अधिकारिणः रूपेण राजीनामा दत्तवान्।

सः अवदत् यत् सः स्वकार्यं त्यक्त्वा लालडेङ्गा इत्यनेन सह मिलितुं लण्डन्-नगरं गतः, तत्र पञ्चदिनानि व्यतीतवान् च, एमएनएफ-सङ्घस्य माङ्गल्याः विषये चर्चां कर्तुं च।

"मिजोरम-देशे शान्तिं आनेतुं तत्कालीनप्रधानमन्त्री इन्दिरागान्धी-लालडेङ्गा-योः अनुरोधेन अहं भारतीयपुलिससेवातः त्यागपत्रं दत्तवान्। अहं स्वकार्यं त्यक्त्वा लण्डन्नगरे अपि लालडेङ्गा-महोदयेन सह मिलित्वा भारतीय (केन्द्रीय) तः एमएनएफ-पक्षस्य विविधान् माङ्गल्याः विषये चर्चां कृतवान् सर्वकारः" इति मुख्यमन्त्री अवदत्।

राज्यस्य शिखरछात्रसंस्था मिजो जिरलाई पावल (MZP) इत्यनेन शुक्रवासरे 'रेम्ना नी' उत्सवस्य आयोजनं कृतम् यतः १९८६ तमे वर्षे यदा सम्झौते हस्ताक्षरं कृतम् आसीत् तदा जूनमासस्य ३० दिनाङ्कः अस्मिन् वर्षे रविवासरः अस्ति।

लालदुहोमा शान्तिसम्झौते एमजेडपी इत्यस्य योगदानस्य आभारं प्रकटितवान्।

सः सर्वेषां दलनेतृणां, चर्चानाम्, तत्कालीनस्य मुख्यसचिवस्य च लालखामा इत्यस्य अपि धन्यवादं दत्तवान् यः शान्तिसम्झौते हस्ताक्षरं कृतवान् आसीत्, तेषां अमूल्यप्रयत्नानाम् कृते धन्यवादं दत्तवान्।

सः विश्वे निवसतां सर्वान् ज़ो-जनानाम् एकतां स्थातुं आह्वयत् ।

सः अवदत् यत् मणिपुर-म्यांमार-बाङ्गलादेशयोः ज़ो-जनानाम् समक्षं ये संकटाः सन्ति ते समुदायस्य एकीकरणाय वेषेण आशीर्वादः एव।

२०१८ तमे वर्षात् एमजेडपी शान्तिसम्झौते हस्ताक्षरे महत्त्वपूर्णां भूमिकां निर्वहन्तीनां व्यक्तिनां, संस्थानां च सम्मानार्थं राज्यव्यापीं 'रेम्ना नी' उत्सवस्य आयोजनं कुर्वती अस्ति अस्मिन् समये तया चतुर्णां पूर्वविधायकानाम् अभिनन्दनं कृतम्, ये १९८१ तमे वर्षे शान्तिवार्तायां प्रवर्तनार्थं राजीनामा दत्तवन्तः ।

केन्द्रस्य तत्कालीनस्य भूमिगत-एमएनएफ-सङ्घस्य च मध्ये १९८६ तमे वर्षे जूनमासस्य ३० दिनाङ्के मिजोरम-शान्तिसम्झौते हस्ताक्षरं कृत्वा दशकद्वयस्य विद्रोहस्य समाप्तिः अभवत् ।

एमएनएफ-सङ्घस्य स्थापना लालडेङ्गा इत्यनेन कृता, यः पश्चात् मिजोरम-राज्यस्य मुख्यमन्त्री अपि अभवत्, '५० तमे दशके असम-राज्यस्य मिजो-क्षेत्रेषु दुर्भिक्षस्य प्रति केन्द्रस्य निष्क्रियतायाः विरोधाय

शान्तिपूर्णमाध्यमेन प्रमुखविद्रोहस्य अनन्तरं सः समूहः शस्त्राणि गृहीत्वा १९६६ तमे वर्षे १९८६ तमे वर्षे च भूमिगतकार्यक्रमेषु प्रवृत्तः ।१९६७ तमे वर्षे एमएनएफ-सङ्घटनं सर्वकारेण निषिद्धम्

१९७१ तमे वर्षे मेमासे मिजोजिल्लापरिषदः प्रतिनिधिमण्डलं तत्कालीनस्य पीएम गान्धीं मिलित्वा असमतः मिजोजनानाम् कृते राज्यं उत्कीर्णं कर्तुं आग्रहं कृतवान् । अस्य माङ्गल्याः प्रतिक्रियारूपेण केन्द्रेण १९७२ तमे वर्षे जनवरीमासे मिजोपर्वतानां संघराज्यं कृतम् ।

१९८७ तमे वर्षे फेब्रुवरी-मासस्य २० दिनाङ्के मिजोरम-राज्यं भारतस्य २३तमं राज्यम् अभवत् ।

सम्झौतेः हस्ताक्षरानन्तरं एमएनएफ-पक्षः राजनैतिकदलः अभवत्, अनेकानि कार्याणि यावत् राज्ये शासनं कृतवान् अस्ति । अधुना राज्यस्य मुख्यं विपक्षदलम् अस्ति ।