नवीदिल्ली, दिल्ली उच्चन्यायालयेन शुक्रवासरे मुख्यमन्त्री अरविन्द केजरीवालस्य निकटसहायिकायाः ​​बिभाकुमारस्य अस्य मासस्य आरम्भे सीएम-निवासस्थाने आप एम स्वातिमालिवालस्य उपरि कथितस्य आक्रमणस्य सन्दर्भे तस्य गिरफ्तारीम् चुनौतीं दत्तस्य याचिकायाः ​​निर्वाह्यतायाः विषये आदेशः आरक्षितः।

वरिष्ठवकीलः, पुलिसपक्षे उपस्थितः, th याचिकायां सूचनानिर्गमनस्य विरोधं कृतवान् यत् एतत् निर्वाहयोग्यं नास्ति इति आधारेण।

उभयपक्षे वरिष्ठवकीलानां उपस्थितानां श्रवणानन्तरं न्यायाधीशः स्वराणकाण्टशर्मा अवदत् यत्, "अनुरक्षणक्षमतायाः विषये आदेशः आरक्षितः अस्ति।

कुमारः स्वस्य याचिकायां स्वस्य गिरफ्तारीम् अवैधरूपेण आपराधिकप्रक्रियासंहितायां धारा 41A (पुलिसपदाधिकारिणः समक्षं उपस्थितेः सूचना) प्रावधानानाम् घोर-उल्लङ्घनम् इति घोषयितुं निर्देशं याचितवान् अस्ति तथा च th कानूनस्य जनादेशस्य विरुद्धम्।

दिल्लीपुलिसस्य वरिष्ठवकीलस्य तर्कः आसीत् यत् धारा 41A अनुपालनसम्बद्धः आक्षेपः पूर्वमेव निष्पक्षन्यायालयेन अङ्गीकृतः अस्ति तथा च th याचिकाकर्ता, अतः, रिट् याचिका दाखिलीकरणस्य स्थाने तस्य आदेशस्य विरुद्धं संशोधनं दातव्यम्।

विकल्पः उपायः अस्ति, याचिकाकर्ता तस्य प्रयोगं कुर्यात् इति सः अवदत्।

कुमारस्य कृते उपस्थितः वरिष्ठः वकीलः तस्य गिरफ्तारी तस्य मौलिकानाम् अधिकारानां अपि च कानूनस्य उल्लङ्घनम् इति प्रस्तुतवान्।

गृहीतस्य आवश्यकता वा कारणानि वा नास्ति इति वदन् सः आह यत् व्यक्तिस्य स्वातन्त्र्यं हल्केन ग्रहीतुं न शक्यते इति ।

इदमपि उक्तं यत् याचिकाकर्ता "तिरव्यप्रयोजनेन गृहीतः यदा तस्य पूर्वानुमानीयं जमानतम् अद्यापि निष्पक्षन्यायालये लम्बितम् आसीत् तथा च सः पूर्वसंध्या अन्वेषणे सहकार्यं कर्तुं स्वेच्छया कृतवान्

याचिकायां कुमारः हि "अवैध" गृहीतस्य "उचितं क्षतिपूर्तिं" अपि याचितवान् अस्ति तथा च एरिन् अधिकारिणां विरुद्धं विभागीयकार्याणि आरब्धवान् ये तस्य गिरफ्तारीनिर्णये सम्बद्धाः आसन्।

सोमवासरे कुमारस्य जमानतयाचना अत्र सत्रन्यायालयेन खारिजं कृतम्, यया उक्तं यत् एफआईआर-प्रक्षेपणे मालिवालेन "पूर्व-ध्यानम्" न दृश्यते, तस्य आरोपाः "स्वाइप् अवे" कर्तुं न शक्यन्ते इति।

राज्यसभासांसदः मालिवालः आरोपितवान् यत् कुमारः मे १३ दिनाङ्के मुख्यमन्त्री आधिकारिकनिवासस्थाने तस्याः उपरि आक्रमणं कृतवान्।

कुमारः मे १८ दिनाङ्के गृहीतः, मजिस्ट्रेल् न्यायालयेन पञ्चदिनानां कृते पुलिस-निग्रहे प्रेषितः, यतः तस्य प्रत्याशित-जमानत-याचना तस्य गृहीतत्वात् निष्फलं जातम् इति अवलोकितवान्

कुमारस्य विरुद्धं प्राथमिकी 16 मे दिनाङ्के विभिन्नानां भारतीयदण्डसंहिता (IPC) प्रावधानानाम् अन्तर्गतं पञ्जीकृता, यत्र आपराधिकधमकी, वस्त्रं विच्छेदनस्य अभिप्रायेन महिलायाः उपरि आपराधिकबलेन आक्रमणं, दोषपूर्णहत्यायाः प्रयासः च सम्बद्धाः सन्ति।